OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, October 14, 2025

 नोटां पूर्वसूचना, भारतस्य अग्निबाणपरीक्षणं निरीक्षितुं चीनः यू एस् च  आगमिष्यतः। 

   .  नवदिल्ली> तन्त्रप्रधानम् अग्निबाणपरीक्षणाय भारतं सज्जायते। एतत् अनुबन्धतया वंङ्गसमुद्रे भारतेन 'नोटां' (Notice to Airmen- NOTAM) पूर्वसूचना ख्यापिता। सूचनानुसारं ओक्टोबर् १५ - १७ दिनाङ्कयोः मध्ये परीक्षितुम् उद्दिष्टस्य बाणस्य दूरपरिधिः ३५०० कि. मी. यावत् भविष्यति इत्यस्ति प्रतिवेदनम् । भारतस्य परीक्षणं निरीक्षितुं चीनः यू एस् च भारतमहासमुद्रस्य विदूर मण्डलेषु संस्थितौ स्थः इति श्रूयते । त्रिवारं भारतेन नोटां सूचना परिष्कृता इत्यनेन एते राष्ट्रे परीक्षणं निरीक्षितुं निश्चितम् इत्यस्ति आवेदनम्।