OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, October 10, 2025

 उद्योगिनः संख्यां न्यूनीकर्तुम् अक्सेञ्चर् संस्थया २०० कोटि डोलर् व्ययीकृतम्।

   आधारसुविधायाः विकासाय औद्योगिकसंस्थाः अधिकं धनं सामान्येन व्ययीकुर्वन्तः सन्ति खलु ?। किन्तु विगतेषु त्रिषु संवत्सरेषु आहत्य तस्मिन् कालाभ्यन्तरे आक्सेञ्चर् संस्थया तेषां २०० कोटि डोलर् धनं कर्मकराणां संख्यां न्यूनीकर्तुमेव व्ययीकृतम्। विगते मासत्रयाभ्यन्तरे ११ सहस्राधिके कर्मकराः ततः निष्कासिताः। नूतन कौशलानि प्रौढान् कर्मकरान् परिशीलयितुं (re skilling) न शक्यन्ते इत्यनेन भवति अयं दुःखपूर्णः निश्चयः स्वीकृताः इति संस्थायाः CEO जूलि स्वीट् उक्तवती। कृत्रिमबुद्धिमत्तायाः प्रयोगे प्रयत्नं कर्तुम् बद्धश्रद्धालू भवति संस्था इत्यस्ति प्रतिवेदनम्।