OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, October 9, 2025

 कासौधदुरन्तः 

विश्व स्वास्थ्यसंघटनेन विशदीकरणं मार्गितम्। 

मध्यप्रदेशे कासौषधसेवया मृतशिशूनां संख्या २० अभवत्। 

नवदिल्ली> भारते कासमध्वौषधसेवया शिशवः मृताः  विभिन्नराज्येषु कासौषधस्य निरोधः जातः च इत्यस्य आधारे केन्द्रप्रशासनं प्रति विश्वस्वास्थ्यसंघटनेन [WHO] विशदीकरणं मार्गितम्। 'कोल्ड्रिफ् सिरप्' इति कासौषधं विदेशराष्ट्राणि   निर्यातं कृतं वा इत्यस्य विशदांशाः एव 'हू' संस्थया अभियाचिताः। 

  एतदाभ्यन्तरे मध्यप्रदेशे कासमध्वौषधसेवया मृतानां शिशूनां संख्या २० अभवत्।