OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, October 8, 2025

 केय्रो शान्ति चर्चा द्वितीयचरणं प्राविशत्। 

केय्रो> गासायां वर्षद्वयेन अनुवर्तमानायाः वंशहत्यायाः परिसमाप्तिं प्रतीक्षमाणा इस्रयेल-हमासयोः चर्चा द्वितीयदिनं प्राविशत्। यू एस् , खत्तरः, ईजिप्त राष्ट्राणां माध्यस्थे चर्चा अग्रे गच्छति। 

  डोनाल्ड ट्रम्पेन पुरस्समर्पितां २० निर्देशोपेताम् अभियोजनां हमासेन अङ्गीकारयितुमेव मध्यस्थप्रयत्नः प्रचलति। इस्रयेलेन अभियोजना पूर्वमेवाङ्गीकृता।

  पञ्चसु अधिकरणेषु समवायः भवितव्यः इति सूच्यते। 

 १. त्वरितयुद्धविरामः, २. बद्धानां पालस्तीनीयानां मोचनं, ३. गासातः इस्रयेलस्य सैनिकापसरणं, ४. गासां मानविकसाह्यानयनं, ५. युद्धानन्तरगासायाः प्रशासनम् इत्येतेषु विषयेषु समवायः कार्यः।