भारतेङ्गलण्टयोः चतुर्थः निकषः समस्थितिं प्राप्तः।
त्रयः भारतीयक्रीडकाः 'शतकाभिषिक्ताः'।
माञ्चेस्टर्> भारत-इङ्गलण्टयोर्मध्ये माञ्चेस्टरे सम्पन्ना चतुर्था क्रिकट् निकषस्पर्धा समस्थितौ परिसमाप्ता। चतुर्थनिकषस्य पञ्चमे दिने भारतस्य द्वितीयताडनप्रकरणे ४२५/४ इति स्थिते समस्थितिः घोषिता। प्राप्ताङ्कसूचिका एवं - भारतं - ३५८, ४२५/४। इङ्गलण्टः - ६६९।
भारताय शुभमान गिलः चतर्थे निकषे अपि शतकं प्राप्तवान् [१०३]। तमतिरिच्य वाषिङ्टण सुन्दरः १०१ धावनाङ्कैः, रवीन्द्र जडेजः १०७ धावनाङ्कैश्च अबाह्यौ स्थितौ। निकषस्पर्धायाः चतुर्थे चरणे त्रयः भारतीयताडकाः शतकं प्राप्नुवन्ति इति प्रप्रथमं भवति।
अनेन इङ्गलण्टः २ - १ इति क्रमेण अग्रे अस्ति। पञ्चमः अन्तिमश्च निकषः ४३१ तमदिनाङ्कतः ओवल् क्रीडाङ्कणे सम्पत्स्यते।