ट्रम्पशुल्कः नीतिरहितः भारतस्य निशितविमर्शः।
राष्ट्रहितपाललमेव मुख्यलक्ष्यमिति भारतम्।
नवदिल्ली> दण्डशुल्कं विधातुं डोनाल्ड ट्रम्पस्य निर्णयं तीक्ष्णभाषया विमर्श्य भारतम्। विपणिविषयान् राष्ट्रस्य १४० कोटि जनानां ऊर्जसुरक्षादृढीकरणं चालक्ष्य एव भारतेन रूसराष्ट्रात् तैलेन्धनस्य आनयनमिति विदेशकार्यमन्त्रालयेन स्पष्टीकृतम्। इतरराष्ट्राण्यपि तेषां राष्ट्रहितं संरक्षितुं प्रक्रमाः स्वीकृताः सन्ति। तादृशे प्रकरणे यू एस् राष्ट्रस्य अधिकशुल्कः नीतिरहितः दौर्भाग्यकरः अहेतुकः इति च मन्त्रालयवक्तृभिः उक्तम्।