OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, July 24, 2025

 महिलाक्रिकट् - 

इङ्गलण्टं विरुध्य भारतस्य १३ धावनाङ्कानां विजयः, परम्परा च। 

लण्टनं> भारतेङ्गलण्टयोः मध्ये सम्पन्नायां महिलानां तृतीय एकदिनस्पर्धायां १३ धावनाङ्कैः भारतं इङ्गलण्टं पराजयत। एकस्मिन् कन्दुके अवशिष्टे आसीत् भारतस्य विजयः। अनेन प्रतिद्वन्दत्रयात्मिका परम्परा २ -१ इति क्रमेण भारतेन स्वायत्तीकृता। 

  तृतीये एकदिने प्रथमं कन्दुकताडनं कृतवता भारतदलेन पञ्च द्वारकान् विनश्य ३१८ धावनाङ्कानि सम्पादितानि। तत्र हर्मन् प्रीत कौर् इत्यनया शतकं प्राप्तमासीत्। प्रत्युत्तरताडनचरणे ४९. ५ क्षेपणचक्रेषु ३०५ धावनाङ्कैः सर्वाः बहिर्नीताः। क्रान्ति गौड् नामिका कुमारक्षेपिका षट् द्वारकाणि सम्पादितवती।