OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, August 9, 2025

 अद्य विश्वसंस्कृतदिनम्।

   प्रतिवर्षं श्रावणमासस्य पूर्णिमातिथौ विश्वसंस्कृतदिनं महोत्साहेन समायोक्ष्यते। संस्कृतभाषायाः सनातनं माहात्म्यं तस्याः सांस्कृतिकं च वैभवं सर्वान् बोधयितुमेव अयम् उत्सवः।

  इयं हि गीर्वाणवाणी विश्वस्य अतिप्राचीनासु भाषासु अन्यतमा इति मन्यते। अस्यामेव वाण्यां वेदाः उपनिषदः पुराणानि महाकाव्यानि चेति सकलाः वाङ्मयनिधयो विराजन्ते। वस्तुतः सर्वासामपि भारतीयभाषाणां जननीति कीर्त्यतेषा। न केवलं साहित्ये अपितु विज्ञाने गणिते व्याकरणे योगशास्त्रे तथान्येष्वपि बहुषु ज्ञानक्षेत्रेषु अस्याः योगदानमतुलनीयं वर्तते।

   अस्मिन् मङ्गलपर्वणि विश्वविद्यालयाः शिक्षासंस्थानानि च संस्कृतकार्यशालाः शास्त्रार्थचर्चाः काव्यगोष्ठीः व्याख्यानानि च आयोज्यन्ते। एतादृशानां कार्यक्रमाणां मुख्यं प्रयोजनं तु युवजनेषु संस्कृतं प्रति अभिरुचिं वर्धयितुं भाषायाः पुनरुत्थानाय च प्रेरणादानमेव।

    अतः स्वकीयस्य पैतृकस्य संरक्षणार्थं तस्य अवबोधनार्थं च संस्कृतपठनम् अनिवार्यमेव। इदं विश्वसंस्कृतदिनं तस्याः भाषायाः गरिमाणं पुनः पुनः स्मारयति तथा च एतां ज्ञानपरम्पराम् आगामी-परम्पराभ्यः प्रदातुमस्मान् सज्जं करोति॥

                        Latest News