OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, July 23, 2025

 चतुरङ्गविश्वचषकः भारते।

नवदिल्ली> फिडे संघटनेन आयोज्यमानः विश्वचतुरङ्गचषकः  ओक्टोबर् ३० तमदिनाङ्कतः नवम्बर् २७ तमदिनाङ्कपर्यन्तं भारते विधास्यति।

  विश्वस्मिन् २०६ प्रमुखाः चतुरङ्गक्रीडकाः विश्वचषकाय स्पर्धिष्यन्ते।