बिहारे १२५ अङ्कमितां विद्युतं निश्शुल्केन दास्यति।
पट्ना> विधानसभानिर्वाचनाय मासेषु शिष्टेषु महदानुकूल्यप्रख्यापनेन बिहारस्य मुख्यमन्त्री नितीष् कुमारः। राज्ये गार्हिकोपभोक्तृभिः ओगस्ट् प्रथमदिनाङ्कतः १२५ अङ्कमिता [Unit] विद्युच्छक्तिः निश्शुल्केन लभ्यते। 'एक्स्' इति सामाजिकमाध्यमेन आसीत् मुख्यमन्त्रिणः उद्घोषणम्।
ग्रामीणक्षेत्राणाम् अभिवृद्धिं लक्ष्यीकृत्य २१,४०६ कोटि रूप्यकाणां अभियोजनाः अपि आरब्धाः। ११,३४६ वीथीनां, ७३० लघुसेतूनां निर्माणानि च एतासु अभियोजनासु अन्तर्भवन्ति।