OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, May 3, 2025

 पहल्गामाक्रमणं पाकिस्थानस्य बोध्येन।

 श्रीनगरं> पहल्गाम आक्रमणे पाकिस्थानस्य भागभाक्त्वं दृढीकृत्य एन् ऐ ए संस्थायाः प्राथमिकावेदनम्। २६ पर्यटकानां जीवहानिविषये लष्कर् ई तोय्बा इति भीकरसंघटनस्य , ऐ एस् ऐ इति पाकिस्थानस्य गुप्तविभागः, पाकिस्थानसेना इत्येषां भागभाक्त्वं दृढीकृतम् इति आवेदनपत्रे अस्तीति सूच्यते। 

  आक्रमणे मुख्यभागभाक् हाषिम मूसा इति सुलैमान् नामधारी, अलि भाई इति कथ्यमानः तल्हा भाई इत्येतौ पाकिस्थाननागरिकौ इति प्रत्यभिज्ञातम्। 

  ऐ एस् ऐ संघटनस्य अधिकारी आसीत् भीकराणां नियन्ता इत्यपि आवेदने सूच्यते।

 ५३ संवत्सरेभ्यः पूर्वं विक्षिप्तस्य बहिराकाशवाहनस्य अंशः पृथ्वीम् उत्पतति। 

'कोस्मोस् ४८२' इत्यस्य अवतरणविभागः।

ए ऐ साह्येन चित्रितं कोस्मोस् ४८२ इति पेटकम्। 

 

फ्लोरिडा> १९७२ तमे वर्षे सोवियट् यूणियन् राष्ट्रेण शुक्रग्रहस्य पर्यवेषणाय विक्षिप्तस्य बहिराकाशपेटकस्य कश्चिदंशः बहिराकाशात् विसृष्टः सन् भूमिं प्रत्यागच्छतीति शास्त्रज्ञैः निगदितम्। मेमासस्य दशमे दिने एषः भूमेरन्तरिक्षं प्रवेक्ष्यतीति सूच्यते। तस्मिन् समये अन्यथा किमपि न भविष्यति तर्हि होरायां २४२ कि मी इति शीघ्रगत्या अयंपेटकांशः लोहखण्डः भूमौ निपतिष्यति। लण्टन-दक्षिणामेरिकयोर्मध्ये यत्रकुत्रापि पतितुं सम्भावना विद्यते। 

   सोवियट् यूणियन् राष्ट्रस्य शुक्रग्रहपर्यवेषणदौत्यस्य अंशतया विक्षिप्तस्य  कोस्मोस् ४८२' इत्यस्य उत्तरणांश एव भूमिं प्रत्यागच्छति। किन्तु इदं दौत्यं पराजितमासीत्। १९७९ तमे वर्षे आविश्वं सूच्यग्रे प्रतिष्ठितस्य 'स्कैलाब्' पेटकस्य स्मरणां जनयति अयं पेटकांशः।

 विष़िञ्ञं वाणिज्यमहानौकाश्रयं विश्वस्मै समार्पयत्। 

विषिञ्ञं अन्ताराष्ट्रनौकाश्रयं विश्वस्मै प्रधानमन्त्री नरेन्द्रमोदी समर्पयति।
अन्ताराष्ट्र समुद्रव्यापारमण्डले विष़िञ्ञं विश्वस्य केन्द्ररूपेण भविष्यतीति प्रधानमन्त्री। 

विष़िञ्ञम् [अनन्तपुरी]> ह्यः केरलस्य स्वप्नसाफल्यस्य दिनम्। राज्यस्य तथा राष्ट्रस्यापि विकासमुखत्वेन  भविष्यमाणः अन्ताराष्ट्र वाणिज्यमहानौकाश्रयः प्रौढगम्भीरे समारोहे राष्ट्राय विश्वस्मै च समर्पितः। शुक्रवासरे प्रभाते एकादशवादने प्रधानमन्त्री नरेन्द्रमोदी नौकाश्रयपरिसरे सज्जीकृतायां वेदिकायां पूर्णतया सुसज्जस्य नौकाश्रयस्य औद्योगिकमुद्घाटनं निरवहत्। 

  अन्ताराष्ट्र समुद्रव्यापारमण्डले विष़िञ्ञं नौकाश्रयः विश्वस्य केन्द्ररूपेण भविष्यतीति प्रधानमन्त्री प्रोक्तवान्। एतदर्थं राज्यप्रशासनेन सह सर्वात्मना यतिष्यते इति च तेन प्रोक्तम्। मुख्यमन्त्री पिणरायि विजयः अध्यक्षः अभवत्। राज्यपालः राजेन्द्र आर्लेकरः मुख्यातिथिरासीत्। 

  नौकाश्रयविभागस्य मन्त्री वि एन् वासवः, केन्द्रमन्त्रिणौ  जोर्ज् कुर्यः, सुरेष् गोपिः, जनप्रतिनिधी शशि तरूरः (लोकसभा), एम् विन्सेन्ट् (विधानसभा), अदानी ग्रूप् इत्यस्य अध्यक्षः गौतम अदानी इत्येते वेदिकायामुपविष्टाः आसन्।

Friday, May 2, 2025

 डो ए जयतिलकः केरलस्य सचिवप्रमुखरूपेण कार्यभारं स्वीकृतवान्। 


अनन्तपुरी> केरलस्य ५२ तमसचिवप्रमुखरूपेण डो ए जयतिलकः बुधवासरे कार्यभारं स्वीकृतवान्। 

  सेवायाः निवृत्तवत्याः सचिवप्रमुखायाः शारदा मुरलीधरस्य स्थाने भवति जयतिलकस्य पदलब्धिः।

 इस्रयेले वनाग्निः व्याप्यते। 


जरुसलेमः> इस्रयेलराष्ट्रे जरुसलेमस्य समीपे काननाग्निप्रकाण्डे दुरापन्ने आराष्ट्रम् आपत्कालीनता विज्ञापिता। दुरापदं प्रतिरोद्धुं सेना विन्यस्ता। 

  जीवहानिः न सूचितः। किन्तु धूमश्वसनेन २२ जनानां स्वास्थ्यं क्लिष्टं जातम्। ते परिचर्यायां वर्तन्ते। जरुसलेमस्य पश्चिमे भागे ३० कि मी प्रदेशमधिवसन्तः अपनीताः। 

  अग्निकाण्टशमनाय अन्ताराष्ट्रसमाजस्य साहाय्यं प्रधानमन्त्रिणा बञ्चमिन् नेतन्याहुना अभ्यर्थितम्। इटली , क्रोयेष्य इत्यादिभ्यः राष्ट्रेभ्यः विमानानि प्राप्स्यन्तीति नेतन्याहुना निगदितम्।

 जाति जनगणनायां केन्द्रसर्वकारः वशीभवति। 

सामाजिकजनगणनेन सह विधातुं मन्त्रिमण्डलस्य निर्णयः। 

नवदिल्ली> कोण्ग्रसदलादिभिः विपक्षीयदलैः चिरकालं यावदपेक्षिता जात्याधारितां जनगणनां कर्तुं केन्द्रसर्वकारस्य निर्णयः अभवत्। आगामिन्या  सामाजिकजनगणनया सह सम्पूर्णं जाति जनगणनमपि विधातुं गतदिने सम्पन्ने केन्द्रमन्त्रिमण्डलस्य उपवेशने निर्णीतम्। किन्तु आगामिनी सामाजिकजनगणना कदा भविष्यतीति सर्वकारेण न स्पष्टीकृतम्। 

  अन्तिमा जनसंख्यागणना २०११ तमे वर्षे सम्पन्ना। दशसु वर्षेषु क्रियमाणा जनगणना २०२१ तमे वर्षे कोविड्महामारेः व्यापनेन न विधत्ता।

Thursday, May 1, 2025

 विष़िञ्ञं अभियोजना श्वः राष्ट्राय समर्पयिष्यते।


अनन्तपुरी> केरलस्य विकासोद्गमनाय कारणभूता विष़िञ्ञं वाणिज्यमहानौकाश्रयाभियोजना श्वः  प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्राय समर्पयिष्यते। शुक्रवासरे प्रभाते एकादशवादने अन्ताराष्ट्र महानौकाश्रयस्य औद्योगिकमुद्घाटनमेव प्रधानमन्त्रिणा निर्वक्ष्यते। एतावदाभ्यन्तरे महानौकाश्रयस्य प्रवर्तनं सम्पूर्णतया आरब्धमस्ति। 

  अद्य सायं अनन्तपुरीं प्राप्तवान् प्रधानमन्त्री राजभवने उषित्वा श्वः प्रभाते १०. ३० वादने विष़िञ्ञं प्राप्स्यति। ततः 'एम् एस् सि सेलस्टिनो' नामिकां मातृमहानौकां स्वीकरिष्यति। अनन्तरं महानौकाश्रयं सम्पूर्णं सन्दर्श्य उद्घाटनसमारोहे भागं करिष्यति। मुख्यमन्त्री,राज्यपालः, केन्द्र महानौकाश्रयमन्त्री, केरलीयाः केन्द्रमन्त्रिणः इत्यादयः समारोहेSस्मिन् भागं स्वीकरिष्यन्ति।

 नियन्त्रणरेखायां भुषुण्डिप्रयोगः - भारतेन पाकिस्थानाय तर्जनीभर्त्सनसूचनां प्रादात्।

     नियन्त्रणरेखायां प्रकोपनं विना अनवरतं गुलिकाप्रक्षेपणं कृतवते पाकिस्थानाय भारतेन पूर्वसूचनां प्रादात्। उभयराष्ट्रयोः उन्नतसैनिकाधिकारिणौ परस्परं दूरभाषिण्यां भाषणमकुरुताम्। पहल्गाम् भीकराक्रमणानन्तरं प्रतिदिनं  प्रचोदनां विना नियन्त्रणरेखायां गोलिकाक्षेपण स्थगनव्यवस्था  पाकिस्थानेन उल्लङ्खिता आसीत्। तदनुवर्त्य बुधवासरे भारतेन पाकिस्थानाय सुशक्ता तर्जनीभर्त्सन सूचनां प्रादात्।

 शिक्षकप्रशिक्षणकेन्द्रेण अभिमुखीकरणकार्यक्रमः आयोज्यते।

वार्ताहर:- कुलदीपमैन्दोला। 

    देशस्य उच्चशिक्षासंस्थासु सेवार्थं शिक्षकाणां प्रशिक्षणार्थं विश्वविद्यालयानुदानायोगस्य अधीनं "मालवीय-मिशन्-शिक्षकप्रशिक्षण-केन्द्रं" इत्यस्मिन् हेमवतीनन्दनगढ़वालविश्वविद्यालये, श्रीनगरगढ़वाले, उत्तराखण्डराज्ये,  २२ एप्रिल् २०२५ दिनाङ्कतः ३ मई २०२५ दिनांकपर्यन्तं अन्तर्जालमाध्यमेन राष्ट्रियशिक्षानीतिः २०२० इत्यस्मिन् केन्द्रित: अभिमुखीकरणकार्यक्रम: आयोज्यते।

   केन्द्रस्य कार्यवाहकनिदेशकः डॉ. राहुलकुंवरसिंहेन उक्तं यत् अस्मिन् कार्यक्रमे चतुर्षु राज्येषु स्थितानां त्रिंशत् शिक्षकाणां सहभागिता भविष्यति।

 काश्मीरे विनोदपर्यटनकेन्द्राणि पिनद्धानि। 

श्रीनगरं>  पहल्गाम भीकराक्रमणस्य अनुबन्धतया जम्मु-काश्मीरे वर्तमानेषु ८७ पर्यटनकेन्द्रेषु ४८ संख्यकानि  सर्वकारेण पिनद्धानि। किन्तु गुल्मार्गः, दाल् तटाकः इत्यादीनां सुरक्षाक्रमीकरणानि वर्धापितानि। 

  पहल्गामे आक्रमणं कृतवन्तः भीकराः इदानीमपि निलीनाः वर्तन्ते। भीकरान् सजीवं ग्रहीतुम्  आदेशः कृतः।

 अद्य विश्वश्रमिकदिनम्। 


कोच्ची> मेय् १ विश्वश्रमिकदिनत्वेन लोके सर्वत्र आमन्यते। इदानीन्तनकाले सामान्यजनैः अनुभूयमानाः प्रयेण सर्वे जनाधिपत्याधिकाराः संघटितश्रमिकवर्गस्य प्रयत्नफलेन जाताः। साप्ताहिकविरामदिवसः, अष्ट होराणां वृत्तिः, प्रौढजीवनावश्यकं वेतनं, स्वास्थ्यपरिरक्षानिगमः, सार्वत्रिकमतदानाधिकारः इत्यादीनि तेषु कानिचन भवन्ति। 

  अस्मिन् प्रकरणे अवधेयास्पदं यत् विश्वस्मिन् यत्रकुत्रापि न केवलं सामान्यजनानाम् अपि तु सम्पन्नवर्गस्यापि दैनन्दिनजीवनं श्रमिकाणां प्रयत्नफलाश्रितं भवति। भारतस्य अवस्थापि तादृशी। कार्षिक-निर्माण-स्वास्थ्य-स्वच्छताद्येषु मण्डलेषु वृत्तिं कुर्वतां कर्मकराणां सेवा निस्तुला वर्तते। सर्वेभ्यः श्रमिकेभ्यः 'सम्प्रतिवार्तायाः' मेय् दिनस्य शुभाशंसाः।

Wednesday, April 30, 2025

 श्रीशङ्करजन्मदिनोत्सवः 

कालट्यां महापरिक्रमः मेय् द्वितीयदिनाङ्के।


 कालटी> जगद्गुरु श्रीशङ्कराचार्यस्य जन्मदिनोत्सवः जन्मग्रामे कालट्याम् आरब्धः। आदिशङ्कर जन्मदेश विकसनसमित्याः नेतृत्वे विविधाः कार्यक्रमाः एप्रिल् ३०, मेय् १, २ दिनाङ्केषु  आयोज्यन्ते। प्रभाषणानि, युवजनसंगमः, भजनसन्ध्या, सन्यासिसंगमः, महापरिक्रमः, नदीपूजा, सांस्कृतिक सम्मेलनम् इत्येते कार्यक्रमाः सन्ति। 

  जगद्गुरोः कुलदेवतामन्दिरे कनकधारायज्ञः सम्पन्नः। शङ्करजयन्तिदिने सम्पत्स्यमाने मातृवन्दनमिति कार्यक्रमे ६० वयातीताः ३२ मातरः समादरिष्यन्ते।

 कानडायां मार्क् कार्णी प्रशासनाय जनाङ्गीकार‌ः। 

ओट्टावा> कानडायां ३४३ सदस्ययुतां जनप्रतिनिधिसभां प्रति सम्पन्ने सामान्यनिर्वाचने अनुस्यूततया चतुर्थवारं लिबरल् पार्टी नामकं दलम् अतुल्यं विजयं प्राप। अनेन विजयेन जस्टिन् ट्रूडो इत्यस्य अनुगामिरूपेण ह्रस्वकालीनं प्रधानमन्त्रिपदमारूढः मार्क् कार्णी वर्षचतुष्टयम् अनुवर्तिष्यते। 

  यू एस् राष्ट्रपतेः डोनाल्ड ट्रम्पस्य शुल्कभीषां विरुध्य स्वदेशीयतां प्रज्वाल्य कृते निर्वाचने लिबरलीयैः १६८ स्थानानि प्राप्तानि।

 न्यायाधीशः बी आर् गवाय् सर्वोच्चन्यायालयस्य नूतनः मुख्यन्यायाधिपः। 


नवदिल्ली>    न्यायाधीशः भूषण रामकृष्ण गवायः सर्वोच्चन्यायालयस्य ५२ तम मुख्यन्यायाधिपरूपेण राष्ट्रपतिना नियुक्तः। मेय्मासस्य १४ तमे दिनाङ्के शपथवाचनं भविष्यति। 

  इदानीन्तनमुख्यन्यायाधिपः सञ्जीव खन्ना वर्यः मेय् १३ तमे दिनाङ्के सेवानिवृत्तो भविष्यति। तत्स्थाने एव गवाय् वर्यस्य नियुक्तिः।  महाराष्ट्रायां अमरावत्यां लब्धजन्मा अयं २०१९ तमे वर्षे सर्वोच्चन्यायालये न्यायाधीशः अभवत्।

Tuesday, April 29, 2025

 क्रिकट् क्रीडाक्षेत्रे नूतनः सूर्योदयः। 

१४ वयस्कः वैभव सूर्यवंशी। 


+ टि-२० स्पर्धायां शतकं प्राप्तवान् न्यूनातिन्यूनतमवयस्कः।

+ ऐ पि एल् चरिते  द्वितीयं शीघ्रतमशतकम्। 

जयपुरं> भारतीय क्रिकट् मण्डले नूतनतारोदयस्य सूचनां दत्वा १४ वयस्कस्य वैभव सूर्यवंशी नामकस्य कुमारस्य कन्दुकताडनवैभवः। राजस्थान् रोयल्स् दलस्य कन्दुकताडकः अयं ह्य‌ः 'इन्डियन् प्रिमीयर् लीग् [ऐ पि एल्] इत्यस्मिन् गुजरात् टैटन्स् दलं विरुध्य ३५ कन्दुकैः १०० धावनाङ्कान् सम्प्राप्तवान्। १४ वर्षाणि ३२ दिनानि च अस्य वयः। 

  गतदिने टैटन्स् दलस्य २१० इति विजयलक्ष्यम् अनुधावितस्य रोयल् दलस्य प्रारम्भकः वैभवः ३८ कन्दुकैः १०१ धावनाङ्कान् सम्पाद्य रोयल् दलस्य विजयशिल्पी अभवत्। तस्य शतके ११ षट्काणि, ७ चतुष्काणि चान्तर्भवन्ति।

 पद्मपुरस्काराः समर्पिताः। 


नवदिल्ली>  गणतन्त्रदिवसे प्रख्यापिताः अस्य संवत्सरस्य पद्मपुरस्काराः  दिल्ल्याम् आयोजिते कार्यक्रमे राष्ट्रपतिना  द्रौपदी मुर्मू वर्यया समर्पिताः। आहत्य १३९ पुरस्कारार्हेषु  ७१ प्रतिभाधनाः पुरस्कारवितरणकार्यक्रमस्य प्रथमचरणरूपेण ह्यः आयोजिते  प्रौढगम्भीरे समारोहे  पुरस्कारान् स्वीकृतवन्तः।चत्वारि पद्मविभूषणानि, दश पद्मभूषणानि, ५७ पद्मश्रियः च सोमवासरे वितरीतानि। अवशिष्टाः ६८ पुरस्काराः आगामिमासे वितरिष्यन्ति।  

  स्वर्गीयाणां ओसामु सुसुकी [सुसुकी वाहननिर्माणसंस्था], पङ्कज उधासः [गायकः], सुशील कुमार मोदी [बिहारस्य पूर्वीयः उपमुख्यमन्त्री] नागेश्वर रड्डी [आतुरशुश्रूषाक्षेत्रं]  इत्येतेषां पुरस्काराः अपि वितरीताः।  कैरल्याः साहित्यकुलपतिः एम् टि वासुदेवन् नायर् इत्यस्मै मरणानन्तरबहुमतिरूपेण सम्मानितं पद्मविभूषणपुरस्कारं  तस्य पुत्री चलच्चित्रनिदेशिका च अश्वती वि नायर् स्वीकृतवती। उपराष्ट्रपतिः जगदीप धन्करः, प्रधानमन्त्री नरेन्द्रमोदी इत्यादयः अस्मिन्  कार्यक्रमे भागं स्वीकृतवन्तः।

 'सम्प्रतिवार्तायाः' संस्कृतवार्ताप्रस्तुतिपरिशीलनं समाप्तम्। गुरुवायूर्> केन्द्रियसंस्कृतविश्वविद्यालयस्य  सहयोगेन सम्प्रतिवार्ता नामिकायाः अन्तर्जालपत्रिकायाः नेतृत्वे विद्यालयीयछात्रेभ्यः वार्ताप्रस्तुतिपरिशीलनं सि एस् यू संस्थायाः गुरुवायूर् परिसरे सम्पन्नम्। 

केरलस्य विविधजनपदेभ्यः विद्यालयेभ्यः चिताः पञ्चाशत् छात्राः दिनद्वयात्मके परिशीलनकार्यक्रमे भागं गृहीतवन्त‌ः। 

 छात्रेषु आत्मविश्वासेन संस्कृतवार्ताः प्रस्तुतीकर्तुं तेषां भाषाशुद्धीकरणाय च इयम्  अभियोजना  प्रयोजकीभविष्यतीति सम्प्रतिवार्तायाः  मुख्यसम्पादकः अय्यम्पुष़ हरिकुमारः प्रोक्तवान्। 

   परिशीलनकार्यक्रमस्य उद्घाटनं आकाशवाणी - दूरदर्शनकेन्द्रस्य  तृशूर् निलयस्य प्रसारणकार्यकर्त्री (Transmission Executive) अञ्जू पि अर्जुनः अकरोत्। परिसरस्य निदेशकः प्रोफ. के के षैन् वर्यः कार्यक्रमे अध्यक्षः अभवत्। कलालये वेदान्तविभागाध्यापिका डो राधिका पि आर् आशंसां कृतवती। 

  सम्प्रतिवार्तायाः Managing editor पदीयः एवर्काला रविकुमारः स्वागतभाषणमकरोत्। संस्कृतप्रचारसभायाः उपाध्यक्षा रमा टि के कृतज्ञतां प्रकाशितवती। अय्यम्पुष़ हरिकुमारः, ऐवर्काला रविकुमारः, रमा टि के, डो माया ए एस् इत्येते परिशीलनस्य नेतृत्वं कृतवन्तः।

Monday, April 28, 2025

 चरित्रगवेषकः प्रोफेसर् एम् जि एस् नारायणः दिवंगतः। 


कोष़िकोट्> अन्ताराष्ट्रीय-प्रशस्तः   भारतस्य प्रमुखः  चरित्रपण्डितः अध्यापकः च  प्रोफेसर् एम् जि एस् नारायणः दिवंगतः। कोष़िक्कोटस्थे स्वभवने आसीत् तस्य अन्त्यम्। त्रिनवतिवयस्कः आसीत्।

  केरले 'कोष़िक्कोड विश्वविद्यालयस्य'  प्रथमः चरित्रविभागाध्यक्षः आसीत्। १९९० - ९२ कालखण्डे Indian council of historical research इत्यस्य प्रथमः कार्यदर्शी आसीत्। 

  लण्टनं, मोस्को, जापानम् इत्यादिषु स्थानेषु वर्तमानेषु विश्वविद्यालयेषु सन्दर्शकप्राचार्यरूपेण सेवां करोति स्म।