OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, November 24, 2025

 चण्डीगढस्य पूर्णनियन्त्रणं

केन्द्रप्रशासनं निवृत्तम्।

नवदिल्ली> विपक्षीयदलानां प्रतिषेधहेतुतया चण्डीगढनगरस्य पूर्णनियन्त्रणं केन्द्रप्रशासनस्य अधीने कर्तुमुद्दिश्य विधेयकात् सर्वकारः निवृत्तः। निर्दिष्टं विधेयकं संसदः शीतकालसम्मैलने आनेतुं नोद्दिश्यते इति गृहमन्त्रालयेन निगदितम्। 

  डिसम्बर् प्रथमदिनाङ्के आरप्स्यमाणे संसदीयसम्मेलने प्रस्तुतीकर्तुं लोकसभा-राज्यसभा सेक्रटेरियट् विभागेन बहिर्नीतेषु विधेयकेषु चण्डीगढं २४० तमे अनुच्छेदे अन्तर्भावयितुं विद्यमानं १३१तमं शासनसंविधानपरिवर्तविधेयकमपि आसीत्। 

  पञ्चाबस्य प्रशासनदलम् आम् आद्मी पार्टी, विपक्षदलं कोण्ग्रसः, अकालिदलम् इत्यादिभिः राजनैतिकदलैः महान् प्रतिषेधः आरब्धः। अतः केन्द्रप्रशासनं निवृत्तमभवत्। पञ्चाबस्य हरियानस्य च राजधानी नगरं चण्डीगढं केन्द्रप्रशासनस्याधीने कर्तुमासीत् उद्यमः। चण्डीगढः केन्द्रप्रशासनप्रदेशः भवत्यपि शासनसंविधाने नियमनिर्माणे च राज्ययोः नियन्त्रणे एव वर्तते।