OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, November 8, 2025

 चतुरङ्ग विश्वचषकः  

एरिगासि हरिकृष्णयोः विजयः। 

पनजी> गोवाराज्ये अनुवर्तमानस्य विश्व चषकचतुरङ्गप्रतिद्वन्द्वस्य तृतीयचक्रस्य प्रथमक्रीडायां भारतीयौ अर्जुन एरिगासी, पि हरिकृष्णः एत्येतौ विजयीभूतौ। किन्तु विश्ववीरौ डि गुकेशः, आर् प्रग्नानन्दश्च समस्थितिविधेयौ अभूताम्। 

 भूतपूर्वः अवरज विश्वविजयी [Junior Champion] पि हरिकृष्णः बेल्जियराष्ट्रस्य दार्धा डैनियल नामकं पराजितवान्। एरिगासी तु उस्बकिस्थानस्य वोखिदोव षंसिदीनं च पराजितवान्।