OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, November 2, 2025

 महिलाक्रिकट् विश्वचषके अन्तिमप्रतिद्वन्द्वः अद्य।

चषकसमीपं भारतस्य नायिका हर्मन् प्रीत कौर् दक्षिणाफ्रिनायिका लोरा वोल्वर्त् च। 

मुम्बई>  क्रिकट् विश्वचषकम् अभिलषन्त्यः भारतीयमहिलाः अद्य दक्षिणाफ्रिकां प्रति स्पर्धते। मुम्बय्याम् अपराह्ने त्रिवादने स्पर्धा आरप्स्यते। पूर्वं द्विवारं  भारते अन्तिमप्रतिद्वन्द्वे क्रीडितवत्यपि विजयप्राप्तिः नालभत। २००५ तमे वर्षे आस्ट्रेलियां, २०१७ तमे वर्षे इङ्गलण्टं प्रति च पराजयमन्वभूत्।  दक्षिणाफ्रकायाः प्रथमः अन्तिमप्रतिद्वन्द्वः भवत्येषः।