अन्ताराष्ट्रबहिराकाशनिलयस्य प्रवर्तनानि समापयितुं नासया उद्यम्यते।
![]() |
| अन्ताराष्ट्रियबहिराकाशनिलयः। |
दशकद्वयाधिकवर्षाणि यावत् मानवराशेः अधिवासगृहरूपेण प्रवर्तमानस्य अन्ताराष्ट्रबहिराकाशनिलयस्य [International Space Station] प्रवर्तनानि समापयितुं नासा संस्था तथा अन्ताराष्ट्रियभागभागिनः च निर्णयमकुर्वन्। २०३० तमे वर्षे शान्तसमुद्रस्थे जनवासरहिते 'पोयन्ट् नेमो' - Point Nemo - इत्यत्र नियन्त्रितरीत्या निपातयितुमेव उद्दिश्यते।
Space X deorbit vehicle इति वाहनमुपयुज्य भवति ISS इत्यस्य बहिरानयनम्। जनानां किमपि दोषकारणमभूत्वा पूर्णरीत्या नाशनमेव लक्ष्यम्। १९९८ तमे वर्षे निर्मितम् अन्ताराष्ट्रबहिराकाशनिलयः २००० तमवर्षतः मनुष्यस्य वासस्थानमस्ति।
.webp)