जि-२० शिखरसम्मेलनं दक्षिणाफ्रिकायां समारब्धम्।
मोदिना तिस्रः आयोजनाः निर्दिष्टाः। 
जि-२०सम्मेलनस्य वेदिका।
जोहनासबर्गः> अमेरिकायाः अपसरणम् अवगणय्य जि-२० राष्ट्राणां सम्मेलनं जोहनासबर्गस्थे 'सोवेटो नगरे' समारब्धम्। भौगोलिकविकासाय मानदण्डनिर्णये गहनं पुनर्विचिन्तनमावश्यकमिति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी प्रस्तुतवान्। आगोलस्तरे उन्मादक-भीकरवादश्रृङ्खलाः प्रतिरोद्धुम् अभियोजना आरम्भणीया इति च मोदिवर्येण निर्दिष्टम्। तथा च स्वास्थ्यविषये शीघ्रप्रतिकरणाय 'Global Health care Response Team' , पर्यावरणसन्तुलितं सांस्कृतिकं च जीवनक्रमसंरक्षणाय 'Global Traditional knowledge Repository' इत्यादीनि आविष्करणीयानीति च तेन निर्दिष्टम्।