OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, November 7, 2025

 टि - २० चतुर्थस्पर्धा 

आस्ट्रेलियां ४८ धावनाङ्कैः पराजयत।

अक्सर पटेलः। 

गोल्ड् कोस्ट्> क्रीडकानां सर्वतोसमर्थप्रकटननेन [All round play] आस्ट्रेलियां विरुध्य चतुर्थी टि - २० क्रिकट् स्पर्धा ४८ धावनाङ्कैः भारतेन विजयीभूता। भारतं २० क्षेपणचक्रेषु १६७/८ , आस्ट्रेलिया १८. २ क्षेपणचक्रेषु ११९ धावनाङ्कान् सम्पाद्य सर्वे बहिर्गताः। 

 सर्वतोसमर्थाः अक्सर पटेलः, शिवं दुबे, वाषिङ्टण सुन्दरः इत्येतेषाम् उत्कृष्टक्रीडा एव उज्वलविजयस्य आधारः। २१ धावनाङ्कान् द्वारकद्वयं च लब्धवान् अक्सर पटेलः श्रेष्ठक्रीडकः अभवत्। अनेन पञ्चस्पर्धोपेतायां परम्परायां भारतं २ - १ इति क्रमेण अग्रे वर्तते। अन्तिमस्पर्धा शनिवासरे सम्पत्स्यते।