OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, November 2, 2025

 चतुरङ्ग विश्वचषकः 

नारायणस्य समस्थितिः, दिव्यायाः पराजयः। 

पनजी [गोवा]> फिडे चतुरङ्ग विश्वचषकस्य प्रथमदिने भारतस्य क्रीडकौ समस्थितिं प्राप्तवन्तौ। महिलाविभागे वीरा दिव्या देशमुखस्य प्रथमक्रीडायां पराजयः। 

  प्रथमचक्रस्य प्रथमक्रीडायां दक्षिणाफ्रिकायाः डानियल् बारिषः भारतस्य रोणक् सद्वाणिं समस्थितिं बबन्ध। केरलीयः ग्रान्ड् मास्टर् पदीयः एस् एल् नारायणः पेरु राष्ट्रस्य सलस् रोजासु इत्येनं प्रति समस्थितिमभजत। 

  महिलाविभागे महिलाविश्वचषकविजेत्री दिव्या देशमुखः ग्रीक् तारं स्टामिटास् कोर् कौलोस् नामिकां प्रति पराजयं स्वीकृतवती।