OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, November 22, 2025

 चतस्रः श्रमसंहिताः विज्ञापिताः। 

नवदिल्ली> राष्ट्रस्य श्रमनियमेषु सुप्रधानं परिष्कारं विधाय केन्द्रसर्वकारेण चतस्रः श्रमसंहिताः विज्ञापिताः। कर्ममण्डले नूतनपरिष्काराय हेतुः भविष्यति। 

  २०१९ तमवर्षस्य वेतनसंहिता [code of wages], २०२० तमवर्षस्य सामाजिक सुरक्षासंहिता [code on social security], श्रमसुरक्षा, स्वास्थ्य - कर्मावस्थासंहिता [code on occupational safety, health & working conditions], उद्योग बन्धसंहिता [industrial relations code] इत्येताः नूतनसंहिताः। वर्तमानानां २९ भिन्नभिन्नसंहितानां स्थाने अस्ति एकीकृतश्रमसंहिता। 

  नूतनश्रमसंहितां प्रस्तूयन् प्रधानमन्त्री नरेन्द्रमोदी अवोचत् यत् श्रमिकानां शक्तीकरणाय समग्रं प्रगतिरूपं परिष्करणमेव क्रियावत्वं प्राप्तम्। आत्मनिर्भरभारताय परिष्करणमेवेतत् मोदिवर्यः उक्तवान्। परन्तु श्रमसंहिताः एकपक्षीयेन विज्ञापिताः इति प्रक्रमः अपलपनीयः इति विपक्षीयश्रमिकसंघटनैः उक्तम्।