OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, November 17, 2025

 चन्द्रयानं ४ विक्षेपणं २०२८ तमे।

भारतस्य चन्द्रयानदौत्यम् अनुवर्तते । चन्द्रयानं ४ विक्षेपणं २०२८ तमे भविष्यति। ततः पूर्वं गगनयानदौत्यं भविष्यति। २०२७ तमे मनुष्यः याने भविष्यति। एषा एव प्रथमा मुख्ययोजना इति ऐ एस् आर् ओ अध्यक्षः वि नारायणः अवदत् । अस्मिन् वर्षे सप्त कार्ययोजनाः अपि करणीयाः सन्ति इत्यपि सः PTI संस्थां प्रति उक्तवान्। 

चन्द्रात् मृदंशस्य स्वीकरणं तस्य आनयनं च चन्द्रयानं ४ इत्यनेन उद्दिश्यते। भारतस्य बहिरकाशनिलयस्य संस्थापनाय निमाणप्रवृत्तयः समारब्धाः २०३५ तमे लक्ष्यपूर्तिः भविष्यति इत्यपि महोदयेनोक्तम् ॥