OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, November 19, 2025

 षेक् हसीनावर्यां भारतं न प्रतिप्रेषयिष्यति।

षेक् हसीना

नवदिल्ली> बङ्गलादेशप्रशासनेन मृत्युदण्डाय विहितां बङ्गलादेशस्य  भूतपूर्वप्रधानमन्त्रिण्यां षेक् हसीनावर्यां भारतं तद्राष्ट्रं प्रति  न निवर्तयिष्यति इति सूच्यते। उभयपक्षव्यवस्थानुसारं राजनैतिकप्रकरणेषु अपराधिनां परस्परोपसंक्रमणं न करणीयमिति नयतन्त्रकोविदैः सूच्यते। 

  बङ्गलादेशात् स्थानभ्रष्टा षेक् हसीनावर्या कतिपयवर्षपर्यन्तं भारते अभयं लब्धवती अस्ति। मानवसमूहं विरुध्य हसीनायाः अपराधं प्रमाणीकृतमित्यारोप्य दिनद्वयात्पूर्वमेव तस्यै मृत्युद्ण्डं विहितम्।