OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, November 9, 2025

 'जीवरहस्यस्य पिता' जयिंस् वाट्सणः दिवंगतः। 


वाषिङ्टणः> विश्वशास्त्रस्य परिवर्तनाय कारणभूतं प्राणस्य रहस्यम् अधिगतवत्सु महाशास्त्रज्ञेषु अन्यतमः जयिंस् वाट्सणः [९७] गुरुवासरे दिवंगतः। अमेरिकायां लोङ् ऐलन्ड् इत्यत्र वर्तमाने आतुरालये आसीत् तस्यान्त्यम्। जीवरहस्यमिति विशिष्टस्य 'डि एन् ए' अणुरूपस्य भ्रमणसोपानमार्ग [Revolving Staircase] इव युगलभ्रमणरूपं [double helix]  विधानमधिगतवान् शास्त्रज्ञः आसीत् वाट्सणः। 

  १९५३ तमे वर्षे ब्रिटिश शास्त्रज्ञः फ्रान्सिस् क्रिक् इत्यनेन सह वाट्सणः डि एन् ए विधानम् अधिगतवान्। तदा सः २५ वयस्क आसीत्। २० तमशतकस्य अतिमहत्तरमिदं विधानं १९६२ तमवर्षस्य नोबेलपुरस्कारेण सम्मानितम्। ततः मोलिकुलार् बयोलजी [Molecular Biology] , जनितकश्स्त्रम् इत्यादिषु आविर्भूतानां विकासानाम् आधारः इदं डि एन् ए विधानमासीत्।