OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, November 21, 2025

 राष्ट्रपतेः सन्देहानां सर्वोच्चनीतिपीठस्य समाधानम्। 

राष्ट्रपतिं राज्यपालं च समयक्रमनिर्देशः न शक्यते। 


नवदिल्ली> विधानसभाभ्यः अनुमोदितानां विधायकानां विषये निर्णयं कर्तुं समयक्रमनिश्चयाय आदेष्टुं नीतिपीठः न शक्यते इति सर्वोच्चन्यायालयेन आदिष्टम्। राष्ट्रपतिः राज्यपालाश्च बहुकालं यावत् निर्णयं न कुर्वन्ति चेदपि विधेयकानि अनुमोदितानीति गणयितुं च न शक्यम्। विधेयकानाम् अनुज्ञाप्रकरणे पूर्वं सर्वोच्चन्यायालयस्य द्वयाङ्गनीतिपीठेन विज्ञापिते आदेशे राष्ट्रपतेः सन्देहानामुपरि मुख्यन्यायाधिपस्य बी आर् गवाय् वर्यस्य नेतृत्वे रूपीकृतं पञ्चाङ्गोपेतं नीतिपीठमेव स्पष्टं समाधानमकरोत्। 

  हेतुं न विशदीकृत्य राज्यपालाः दीर्घकालं यावत् प्रक्रमं न कुर्वन्ति तर्हि परिमितरीत्या व्यवहर्तुं सर्वोच्चन्यायालयेन शक्यमिति स्पष्टीकृतम्। नियन्त्रितरीत्या निर्देशान् दातुमपि शक्यते। किन्तु राज्यपालानां विवेचनाधिकारान् अधिकृत्य  निरीक्षणं न कार्यम्।