राष्ट्रपतेः सन्देहानां सर्वोच्चनीतिपीठस्य समाधानम्।
राष्ट्रपतिं राज्यपालं च समयक्रमनिर्देशः न शक्यते।
नवदिल्ली> विधानसभाभ्यः अनुमोदितानां विधायकानां विषये निर्णयं कर्तुं समयक्रमनिश्चयाय आदेष्टुं नीतिपीठः न शक्यते इति सर्वोच्चन्यायालयेन आदिष्टम्। राष्ट्रपतिः राज्यपालाश्च बहुकालं यावत् निर्णयं न कुर्वन्ति चेदपि विधेयकानि अनुमोदितानीति गणयितुं च न शक्यम्। विधेयकानाम् अनुज्ञाप्रकरणे पूर्वं सर्वोच्चन्यायालयस्य द्वयाङ्गनीतिपीठेन विज्ञापिते आदेशे राष्ट्रपतेः सन्देहानामुपरि मुख्यन्यायाधिपस्य बी आर् गवाय् वर्यस्य नेतृत्वे रूपीकृतं पञ्चाङ्गोपेतं नीतिपीठमेव स्पष्टं समाधानमकरोत्।
हेतुं न विशदीकृत्य राज्यपालाः दीर्घकालं यावत् प्रक्रमं न कुर्वन्ति तर्हि परिमितरीत्या व्यवहर्तुं सर्वोच्चन्यायालयेन शक्यमिति स्पष्टीकृतम्। नियन्त्रितरीत्या निर्देशान् दातुमपि शक्यते। किन्तु राज्यपालानां विवेचनाधिकारान् अधिकृत्य निरीक्षणं न कार्यम्।
.jpeg)