OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, November 11, 2025

 मालद्वीपे भारतस्य साहाय्येन निर्मितं अन्ताराष्ट्रियविमानपत्तनम् उद्घाटितम्।

  बहुकालं यावत् नयनीतिविच्छेदेन पीडिते  मालद्वीपे भारतस्य साहाय्येन निर्मितं हनीमाधू विमानपत्तनं मालद्वीपस्य राष्टपतिना मुहम्मद् मुयिसु महोदयेन उद्घाटितम्। रविवासरे समापन्ने समारोहे भारतस्य केन्द्रव्योमयानसचिवः के राम्मोहन् नायिडुः भागं स्वीकृतवान्। भारतस्य मालिद्वीपस्य च मिथः षष्टिवर्षपर्यन्तं स्थितस्य नयनीतिबन्धस्य स्मारकोऽयं भवति विमानपत्तनमिदम् इति मुयिसुना अभिप्रेतम्।