नवसु राज्येषु मतदायकावलीपरिष्करणम् आरब्धम्।
नवदिल्ली> भारते नवसु राज्येषु त्रिषु केन्द्रप्रशासनप्रदेशेषु च समग्रं मतदायकावलीपरिष्करणम् [एस् ऐ आर्] मङ्गलवासरे समारब्धम्। मतदानकेन्द्रस्तरीयाधिकारिणः [Booth Level Officers - BLO] प्रतिगृहं गत्वा परिगणनापत्रं [enumeration form] पूरयिष्यन्ति। परिगणनाप्रक्रिया डिसम्बर् चतुर्थदिनाङ्कपर्यन्तम् अनुवर्तिष्यते। संक्षिप्तमतदायकावलिः नवमदिनाङ्के प्रकाशयिष्यते।
केरलं, तमिलनाड्, उत्तरप्रदेशः, राजस्थानं, मध्यप्रदेशः, गुजरात्, छत्तीसगढ, गोवा इत्येतेषु राज्येषु पुतुच्चेरी, आन्टमान-निकोबारद्वीपसमूहः, लक्षद्वीपः इत्येषु केन्द्रशासनप्रदेशेषु च एस् ऐ आर् प्रचलिष्यति।