OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, November 22, 2025

 जि - २० शिखरसम्मेलनं - नरेन्द्रमोदी दक्षिणाफ्रिकां सम्प्राप्तवान्। 

जोहनासबर्गः> दक्षिणाफ्रिकायां संचाल्यमाने जि - २० राष्ट्राणां शिखरसम्मेलने भागं गृहीतुं भारतस्य प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे जोहनासबर्गं सम्प्राप्तवान्। परम्परागतरीत्या तस्मै स्वागतं लब्धम्। प्रथमतया एव दक्षिणाफ्रिकायां जि - २० शिखरसम्मेलनम् आयोजयति।