OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, September 4, 2025

 केरले तद्देशनिर्वाचनार्थम् अन्तिममतदायकावलिः प्रसिद्धीकृता। 

संक्षिप्तावलीमपेक्ष्य षोडशलक्षाधिकं मतदायिनः। 

अनन्तपुरी> केरलराज्ये त्रयस्तरीय तद्देशनिर्वाचनार्थं मतदायिनाम् अन्तिमावलिः प्रसिद्धीकृता। जूलाय् मासे प्रसिद्धीकृतां  संक्षिप्तावलीमपेक्ष्य १६,३४,२१६ मतदायिनः अधिके विद्यन्ते। 

  कुजवासरे प्रसिद्धीकृतायाम् अन्तिमावल्यां २,८३,१२,४७२ मतदायिनः सन्ति। नूतनतया नामयोजनाय २९,८१,३१० अर्थिनः आसन्। मतदायकावल्यां पुनरपि परिवर्तनं भवेदिति राज्यनिर्वाचनायोगेन निगदितम्।

Wednesday, September 3, 2025

 पण्यसेवकरस्य पुनर्विभाजनं जीवनस्वास्थ्ययोगक्षेमस्य  करविमुक्तिश्च।

उच्चस्तरीयसमित्याः परामर्शमनुसृत्य भारतशासनेन पण्यसेवकरप्रणाल्यां महतीं पुनर्व्यवस्थां कर्तुं निश्चितम्। इयं नूतना करव्यवस्था आगामिनः सप्ताम्बर् मासस्य द्वाविंशतिदिनाङ्कात् प्रचलिष्यति।


अस्याः नूतनयोजनायाः अनुसारेण केवलं पञ्चप्रतिशतात्मकोऽष्टादशप्रतिशतात्मकश्चेति द्वौ एव मुख्यौ करस्तरौ स्थास्यतः। वर्तमानौ द्वादशप्रतिशतात्मकः अष्टाविंशतिप्रतिशतात्मकश्च करस्तरौ सर्वथा निरस्तौ भविष्यतः। पूर्वम् एतयोः स्तरयोः समावेशितानि सर्वाणि वस्तूनि सेवाश्च अधुना अष्टादशप्रतिशतस्तरे अन्तर्भावयिष्यन्ते। एतदतिरिक्तं सुवर्णरजतहीरकादिबहुमूल्यवस्तुभ्यः त्रिप्रतिशतात्मक एको विशिष्टः करस्तरः अपि प्रतिष्ठापयिष्यते।


सर्वप्रधानं यत् जीवनयोगक्षेमस्य ( Life insurance) स्वास्थ्य-योगक्षेमस्य  पण्यसेवकरः पूर्णतया विमोक्ष्यते। तथा च अमुद्रितानि खाद्यवस्तून्यपि अस्मात् करभारान्मुक्तानि भविष्यन्ति। शासनस्य उद्देश्योऽस्ति यदनेन सरलीकृतेन विधानेन सामान्यजनानाम् उपरि आर्थिकभारो लघूभविष्यति समग्र-करप्रणाली च सुगमतरं भविष्यति॥

 अतिवृष्टिः

दिल्ल्यां जलोपप्लवभीतिः। 

नवदिल्ली> अनुस्यूततया अनुवर्तमानया अतिवृष्ट्या राष्ट्रराजधान्यां जलोपप्लवभीतिः वर्तते। नगरेण प्रवहन्त्यां यमुनानद्यां जलवितानं गतदिने जागरूकताङ्कनमतीतम्। अस्मिन् वर्षे प्रथमतया एव एतादृशरीत्या जलवितानम् अत्युच्चमुपस्थितम्। 

  नदीतटे निम्नप्रदेशमधिवसन्तः जनाः सर्वकारेण समाश्वासशिबिरं नीताः। हिमालये अनुवर्तमाना घोरवृष्टिः एव यमुनायां जलवितानवर्धनस्य कारणम्।

Tuesday, September 2, 2025

 अफ्गानिस्थाने महान् भूकम्पः 

८०० जनाः मृताः; २५०० क्षताः।

काबूल्> अफ्गानिस्थानस्य पूर्वीयक्षेत्रे रविवासरे रात्रौ दुरापन्ने महति भूकम्पे ८०० जनाः मृत्युमुपगताः। २५०० अधिके जनाः आहताः। भूकम्पावशिष्टेषु बहवः लग्नाः इत्यतः मृत्युसंख्या अधिका भवेदिति तालिबानप्रशासनेन निगदितम्। 

  जलालाबादनगरस्य २७ कि मी दूरे आसीत् भूकम्पस्य प्रभवकेन्द्रम्। भूकम्पमापिन्यां तीव्रता षट् अङ्किता। बहूनि अनुवर्तकम्पनानि च जातानि।

 एष्या चषक होक्की 

कसाकिस्थानस्य उपरि बृहद्विजयः। [१५ -०]

राजगिरिः> एष्या चषक होक्कीस्पर्धायां भारतस्य तृतीये प्रतिद्वन्द्वे कसाकिस्थानं प्रत्युत्तररहितैः १५ लक्ष्यकन्दुकैः पराजयत। अनेन अनुस्यूतविजयत्रयेण पूल् ए विभागे भारतम् प्रथमस्थानमावहति।

Monday, September 1, 2025

 एष्या चषक होक्की

भारतस्य 'सूपर् ४' स्थानं प्रतिष्ठितम्।

राजगिरिः> अनुस्यूततया द्वितीयविजयेन एष्या चषक यष्टिक्रीडास्पर्धायाः 'सूपर् ४' इत्यस्मिन् चरणे भारतस्य स्थानं लब्धम्। 'पूल् बि' प्रतिद्वन्द्वे जापानं ३-२ इति लक्ष्यकन्दुकक्रमेण पराजयत। 

  भारताय नायकः हर्मन् प्रीत सिंहः लक्ष्ययुगलं प्राप्तवान्। मन दीप सिंहः एकमपि सम्प्राप्तवान्। परं कसाकिस्थानं विरुध्य प्रतिद्वन्द्वः भारताय अवशिष्यते।

 नरेन्द्रमोदिने वन्दे मातरगीतेन चीने स्वागतम्।

चीने नरेन्द्रमोदिने लब्धं स्वीकरणम्। 

टियान् जिन्> एस् सि ओ शिखरसम्मेलनाय टियान् जिनं प्राप्तं भारतप्रधानमन्त्रिणं नरेन्द्रमोदिनं तत्रस्थः भारतीयजनततिः हृद्यतया स्वीचकार। शनिवासरे बिन्हाय् विमाननिलयं प्राप्तं मोदिनं भारतस्य चीनस्य च अधिकारिणः रक्तास्तरणं प्रसार्य स्वीचक्रुः। अनन्तरं वासस्थानं प्राप्तवति तत्र प्रतीक्षमाणाः भारतीयाः "भारत माता की जय्" आह्वानेन तथा 'वन्दे मातर'गीतालपनेन च स्वीचक्रुः। कथक् ओडीसी इत्यादीनि भारतीय कलारूपाणि, सितार्, सिन्दूर्, तबला इत्यादीनि वाद्योपकरणानि च स्वीकरणवेलायाम् उपयुक्तानि च।

Sunday, August 31, 2025

 नेहरु ट्रोफी नौकाक्रीडा - 'वीयपुरं चुण्टन्' किरीटं प्राप। 

वि बी सी कैनकरी नामिका नौका प्रथमस्थानं प्राप्नोति। 

आलप्पुष़ा> नौकाक्रीडास्पर्धासु अन्ताराष्ट्रप्रशस्तिमापन्ने  नेहरु ट्रोफी जलोत्सवे चुण्टन् नामकनौकानां स्पर्धायां 'विल्लेज् बोट् क्लब् कैनकरी' [VBC Kainakari] इति नौकसंघटनेन नीयमाना वीयपुरं नामिका नौका अन्तिमस्पर्धायां विजयकिरीटम् अधरत्। 

  ४ मिनेट् २१. ०८४ सेकन्ड् समयं स्वीकृत्य १. ११० कि मी दूरं वीयपुरं चुण्टन् तरणमकरोत्। 'मैक्रो सेकन्ड्' समयस्य व्यत्यये आसीत् इतराः चुण्टन् नौकाः अन्तिमाग्रं स्पृष्टवत्यः। २१ चुण्टन् नौकाः अस्मिन् वर्षे स्पर्धायां भागमकुर्वन्।

 केरलस्य दीर्घतमस्य सुरङ्गमार्गस्य निर्माणोद्घाटनम् अद्य। 

भारते तृतीयः दीर्घतमसुरङ्गमार्गः।


कोष़िक्कोट्>  कोष़िक्कोट्तः वयनाटं प्रति गमनागमनं सुगमं कर्तुं युगलसुरङ्गमार्गस्य निर्माणोद्घाटनं रविवासरे सायं मुख्यमन्त्री पिणरायि विजयः करिष्यति। कोष़िक्कोट् जनपदस्थे आनक्कां पोयिल् स्थाने कल्लाटि स्थानात् वयनाटस्थं मेप्पाटि स्थानपर्यन्तं ८. ११ किलोमीटर् दीर्घः मार्गः अस्ति एषः। वर्तमानीनस्य तामरश्शेरि कन्दरमार्गसमस्यानां शाश्वतपरिहारः अनेन मार्गेण शक्यते। 

 २१३४ कोटि रूप्यकाणां व्ययं प्रतीक्षमाणः अयं मार्गः भारतस्य दीर्घतमसुरङ्गमार्गेषु तृतीयस्थानं वक्ष्यति।

 ट्रम्पशुल्काः नीतिरहिताः इति यू एस् न्यायालयः। 

न्यूयोर्क्> यू एस् राष्ट्रस्य आर्थिकावस्थां प्रबलीकर्तुमिति अभिमानेन विदेशराष्ट्राणामुपरि राष्ट्रपतिना डोनाल्ड ट्रम्पेन विधत्ताः शुल्काः बहवः नीतियुक्ताः नेति वाषिङ्टणस्थेन 'फेडरल् सर्कीट् अप्पील्' न्यायालयेन आदिष्टम्। अन्ताराष्ट्र आकस्मिक आर्थिकाधिकारम् [IEEPA] उपयुज्य ट्रम्पेन विहिताः शुल्काः नियमविरूद्धाः इति शनिवासरे न्यायालयेन आदिष्टम्। 

  किन्तु वर्तमानीनशुल्कान् ओक्टोबर् १४तम दिनाङ्कपर्यन्तम् अनुवर्तितुं न्यायालयः अनुज्ञामदात्। उपरिन्यायालयं पुनरवलोकनयाचिकां समर्पयितुमेवायं कालः। विधिः पक्षपाताधिष्ठित इति ट्रम्पेन प्रस्तुतम्।

 राष्ट्रिय गीतासङ्गोष्ठी अद्य कालट्याम्। 

कालटी> श्रीमद् भगवद्गीतादर्शनस्य प्रचाराय गीतास्वाध्यायसमित्याः नेतृत्वे अद्य राष्ट्रिय गीतासङ्गोष्ठी सञ्चाल्यते। अन्ताराष्ट्र गीतासंगोष्ठ्याः २५ तमवार्षिकस्य अंशतया एव  गीतायनमिति कृतनामधेया इयं  कालट्यां श्रीशारदा सैनिकविद्यालये प्रचाल्यते। 

प्रभाते १० वादने राष्ट्रीय स्वयं सेवकसंघस्य सहकार्यवाहः कृष्णगोपालः संगोष्ठीसम्मेलनस्य  उद्घाटनं करोति। केरल साङ्केतिकविश्वविद्यालयस्य कुलपतिः डो के शिवप्रसादः अध्यक्षः भविष्यति। भारतीय विचारकेन्द्रस्य निदेशकः आर् सञ्जयः आमुखभाषणं करिष्यति। 

  ततः 'भगवद्गीता विकसितभारतं च' इत्यस्मिन् विषये डो के एस् राधाकृष्णः, 'भगवद्गीता परिवर्तमानः कालश्च' इत्यस्मिन् विषये नीतिज्ञः शङ्कु टि दासः, अनन्तरं डो माली रामनाथः, ब्रह्मचारी सुधीर चैतन्यः च भाषणं करिष्यन्ति।

Latest News

 'काफा' पादकन्दुके भारतस्य शुभारम्भः।

हिसोर्> ताजिकिस्थानराष्ट्रे सम्पद्यमानायाः 'काफा' (Central Asian Football Association) इत्यस्य 'नेषन्स् चषक'स्पर्धापरम्परायाः प्रथमे प्रतिद्वन्द्वे भारतगणस्य विजयः। आतिथेयगणं ताजिकिस्थानं २-१ इति लक्ष्यकन्दुकक्रमेण पराजयत। नूतनपरिशीलकस्य खालिद जमीलस्य शिक्षणे प्रथमप्रतिद्वन्द्वः आसीदयम्। 

 स्पर्धायाः प्रथमार्धे भारतगणस्य प्रतिरोधक्रीडकौ अन्वर अली, सन्देश् जिङ्गन् च भारताय एकैकं लक्ष्यकन्दुकं प्राप्तवन्तौ।

Saturday, August 30, 2025

 भारतीय-प्रौद्योगिकीय-संस्थाने   द्वादशदिनात्मका संस्कृत-शिक्षक-प्रशिक्षण-कार्यशाला सम्पन्ना।

-नेवलकिशेरः

“राष्ट्रियपुनरुत्थानस्य दिशि सार्थकः प्रयासः”

रूडकि> संस्कृतभारती -जनपद-रूडकिण्याः प्रेरणया भारतीयप्रौद्योगिकीयसंस्थानस्य (IIT) रूडकिण्याः व्यवस्थापन-अध्ययन-विभागस्य (DOMS) संस्कृतक्लबस्य च संयुक्त-तत्त्वावधाने आयोजिते द्वादशदि नात्मिका संस्कृत-शिक्षक-प्रशिक्षण-कार्यशाला अद्य सफलतया समापनं जातम्।


   18 अगस्तात् 29 अगस्त् 2025 पर्यन्तं प्रचलितायाम् अस्मिन् कार्यशालायाम् 82 प्रतिभागिनः पंजीकरणं कृतवन्तः, तेषु 75 जनाः नियमिततया प्रशिक्षणं प्राप्नुवन्। अस्य कार्यशालायाः प्रमुखोद्देश्यः आसीत्—विद्यालय-शिक्षकान् संवादात्मक-व्यावहारिक-शैल्यां संस्कृत-शिक्षणस्य प्रशिक्षणं दातुं, येन छात्रेषु संस्कृतभाषायाः भारतीयज्ञानपरम्परायाः च विषये रुचिः गौरवबोधः च जाग्रियताम्।


कार्यशालायाः संरक्षक-स्वरूपेण माननीयः निदेशकः IIT रूडकिण्याः डॉ. कमलकिशोरः पन्तः, उत्तराखण्ड-संस्कृत-शिक्षा-निदेशकः डॉ. आनन्दः भारद्वाजः, संस्कृतभारती-उत्तराखण्ड-प्रान्तीयमन्त्री श्रीः गिरिशः तिवारी, संगठनमन्त्री श्रीः गौरवः च गरिमामयेन सन्निधानेन समापन-सत्रे उपस्थिताः आसन्।


मार्गदर्शक-स्वरूपेण श्रीः अनिलः गौरीशेट्टी (IIT संस्कृतक्लब), प्रोफेसरः रजत अग्रवालः (हेड् DOMS), श्रीः नवलकिशोरः पन्तः (संस्कृतभारती), डॉ. भारती शर्मा (अध्यक्षा, संस्कृतभारती रूडकिणी-जनपदः) विशेषं योगदानं दत्तवन्तः।

संस्कृतभारती-कार्यकारिण्याः सदस्याः—श्रीमती श्रद्धा हिन्दू (मन्त्री), आचार्यः विष्णुः गौडः (शिक्षणप्रमुखः), श्रीः पुरुषोत्तमः (पत्राचारप्रमुखः), श्रीः राहुलः जखमोला (सम्पर्कप्रमुखः), डॉ. विजयत्यागी, डॉ. रामेश्वरः (खण्ड-सहसंयोजकौ) च सक्रियं दायित्वं निर्वहतः।


अस्मिन् कार्ये समाजस्य, प्रशासनस्य, शिक्षणसंस्थानानां च सहयोगः अप्रतिमः आसीत्। विशेषतया माध्यमिक-उत्तरमाध्यमिक-विद्यालयप्रधानाचार्यः, शोधछात्राः, समाजसंस्थाः—राष्ट्रस्वयंसेवकसङ्घः, संस्कारभारती, राष्ट्रसेविका-समिति, अरुणिमा ए थिङ्किङ्ग् वेव्, भारतविकासपरिषदः इत्यादयः महत्त्वपूर्णं योगदानं दत्तवन्तः।

“संस्कृतभारती-रूडकिणी-जनपदस्य एषः प्रयासः राष्ट्रीयपुनरुत्थानस्य दिशि सार्थकः पदः।”

 एष्याचषक होक्की।

विजयेन भारतस्य प्रारम्भः। 

राजगिरिः> बिहारस्थायां राजगिर्यां आरब्धायाम् एष्याचषक यष्टिक्रीडावीरस्पर्धायां भारतस्य प्रथमा क्रीडा विजयेन परिसमाप्ता। 'पूल् ए' सरण्यां भारतं चीनं पराजयत। नायकस्य हर्मन् प्रीत सिंहस्य अनुस्यूतत्रयलक्ष्येण [hat trick] भारतं विजयं प्राप। भारतेन ४ लक्ष्यकन्दुकेषु प्राप्तेषु चीनेन त्रीणि लक्ष्यकन्दुकानि सम्प्राप्तानि।

 भारते ५. ९९ कोटिरूप्यकाणां निक्षेपाय जापानम्। 

नरेन्द्रमोदी जापानं प्राप्तवान्। 

टोक्यो> १५ तम सांवत्सरीये शिखरसम्मेलने भागं कर्तुं भारतप्रधामन्त्री नरेन्द्रमोदी गतदिने  जापानं सम्प्राप्तवान्। जापानस्य प्रधामन्त्री षिगेरु इषिबा इत्यनेन सह मेलनं सम्पन्नम्। 

  आगामिदशकाभ्यन्तरे जापानदेशात् १० लक्षं कोटि येन् मितस्य [५. ९९ लक्षं कोटि रूप्यकाणि।] निजीयनिक्षेपं भारते विधातुं मोदिनः सन्दर्शनेन अशक्यत इति सूच्यते। आर्थिकभागभागित्वं, आर्थिकसुरक्षा, विसापत्रं, पारिस्थितिकसुस्थिरता, साङ्केतिकविद्या, स्वास्थ्यं, राष्ट्रसुरक्षा इत्यादिषु मण्डलेषु दशवर्षाणि यावत् तन्त्रपरं भागभागित्वं प्रबलीकर्तुं उभयोः राष्ट्रयोर्मध्ये निर्णयः अभवत्।

Friday, August 29, 2025

 कीवे रष्यायाः घोरमाक्रमणं - १५ जनाः हताः।

कीव्> युक्रैनस्य राजधान्यां कीव् नगरे गुरुवासरे प्रत्युषसि रष्यया विधत्ते घोरे आक्रमणे त्रीन् बालकान् अभिव्याप्य १५ जनाः मृत्युमुपगताः। ४८ जनाः व्रणिताः। 

  अमेरिकाराष्ट्रेण शान्तिचर्चासु क्रियमाणासु आसीत् इदमाक्रमणम्। ५९८ आत्मघातिड्रोण् यन्त्राणि, ३१ बालिस्टिक्-क्रूस् आग्नेयास्त्राणि उपयुज्य २० स्थानेषु  आसीदाक्रमणम्।

 मनोभारं न्यूनीकर्तुं शिक्षकाणां कृते ध्यानपाठाः। 

कण्णूर्> "त्रीणि दिनानि चलदूरवाण्याम् अपसृतमात्रायामेव मनोभारः अर्धमात्रं न्यूनीकृतः। तृतीयदिने मौनभञ्जनेन नूतनजन्मलाभ इव" - कथनमिदं केरलस्य उच्चतरविद्यालयीयशिक्षकाणाम्। राज्यशिक्षाविभागेन आयोज्यमानं 'Mindfulness' नामकं परिशीलनं अध्यापकानां मध्ये सविशेषेण अनुभूयते। 

  "यदि छात्राणां कृते उपदेशानुशासनादिकं ]counseling] प्रदीयेत् तर्हि तेषु सहानुभूतिः आवश्यकी। अध्यापकेषु मनोभारः अस्ति चेत् तन्न जायेत। अतः प्रथमं अध्यापकानां मनोभारं न्यूनीक्रियेत। तदर्थं परिशीलनं ददाति।" - सार्वजनीनशिक्षाविभागस्य मुख्यकार्यदर्शी [Principal Secretary] के वासुकी महाभागा अवदत्। चलदूरवाणीः दूरं परित्यज्य दिनद्वयं सम्पूर्णमौनं भजित्वा  शाकाहारमात्राः भूत्वा दिनत्रयात्मकं ध्यानमेव परिशीलनस्य सारः। श्वासनियन्त्रणेन मौनेन च एकाग्रताचित्ताः भूत्वा अन्तर्दशनाय प्रेरणमेव हृदयपरिपूर्णतायाः [Mindfulness] मार्गः। 

  २०० उच्चतरशिक्षकाणां कृते अनन्तपुर्यां प्रथमस्तरे परिशीलनं विधास्यति। शतं शिक्षकाणां परिशीलनं सम्पन्नम्।

 दक्षिणकोरियायां कक्ष्यासु पेशलचलदूरवाण्याः [Smart mobile phone] निरोधः। 

सोल्> कक्ष्याप्रकोष्ठेषु चलदूरवाण्यः, समानानि  वैद्युतोपकरणानि [इलक्ट्रोणिक्] इत्यादीनामुपयोगः दक्षिणकोरियायां निरुद्धः। एतदर्थं विधेयकं बुधवासरे लोकसभया अनुमोदितम्। 

 'स्मार्ट्' चलदूरवाण्यानाम् उपयोगः छात्राणाम् अध्ययने प्रतिकूलतया व्यवहरतीति गवेषणैः प्रत्यभिज्ञातम्। २०२६ मार्चमासे आरभ्यमाणात् अध्ययनवर्षादारभ्य निरोधः प्रबलं भविष्यति। 

   फिन्लान्ड्, फ्रान्सः, नेतर्लान्ड्, चीनः इत्यादिषु राष्ट्रेषु विद्यालयीयछात्राणां पेशलचलदूरवाण्युपयोगाय निरोधः उत नियन्त्रणम् अस्ति।