OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, August 30, 2025

 भारते ५. ९९ कोटिरूप्यकाणां निक्षेपाय जापानम्। 

नरेन्द्रमोदी जापानं प्राप्तवान्। 

टोक्यो> १५ तम सांवत्सरीये शिखरसम्मेलने भागं कर्तुं भारतप्रधामन्त्री नरेन्द्रमोदी गतदिने  जापानं सम्प्राप्तवान्। जापानस्य प्रधामन्त्री षिगेरु इषिबा इत्यनेन सह मेलनं सम्पन्नम्। 

  आगामिदशकाभ्यन्तरे जापानदेशात् १० लक्षं कोटि येन् मितस्य [५. ९९ लक्षं कोटि रूप्यकाणि।] निजीयनिक्षेपं भारते विधातुं मोदिनः सन्दर्शनेन अशक्यत इति सूच्यते। आर्थिकभागभागित्वं, आर्थिकसुरक्षा, विसापत्रं, पारिस्थितिकसुस्थिरता, साङ्केतिकविद्या, स्वास्थ्यं, राष्ट्रसुरक्षा इत्यादिषु मण्डलेषु दशवर्षाणि यावत् तन्त्रपरं भागभागित्वं प्रबलीकर्तुं उभयोः राष्ट्रयोर्मध्ये निर्णयः अभवत्।