OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, August 30, 2025

 भारतीय-प्रौद्योगिकीय-संस्थाने   द्वादशदिनात्मका संस्कृत-शिक्षक-प्रशिक्षण-कार्यशाला सम्पन्ना।

-नेवलकिशेरः

“राष्ट्रियपुनरुत्थानस्य दिशि सार्थकः प्रयासः”

रूडकि> संस्कृतभारती -जनपद-रूडकिण्याः प्रेरणया भारतीयप्रौद्योगिकीयसंस्थानस्य (IIT) रूडकिण्याः व्यवस्थापन-अध्ययन-विभागस्य (DOMS) संस्कृतक्लबस्य च संयुक्त-तत्त्वावधाने आयोजिते द्वादशदि नात्मिका संस्कृत-शिक्षक-प्रशिक्षण-कार्यशाला अद्य सफलतया समापनं जातम्।


   18 अगस्तात् 29 अगस्त् 2025 पर्यन्तं प्रचलितायाम् अस्मिन् कार्यशालायाम् 82 प्रतिभागिनः पंजीकरणं कृतवन्तः, तेषु 75 जनाः नियमिततया प्रशिक्षणं प्राप्नुवन्। अस्य कार्यशालायाः प्रमुखोद्देश्यः आसीत्—विद्यालय-शिक्षकान् संवादात्मक-व्यावहारिक-शैल्यां संस्कृत-शिक्षणस्य प्रशिक्षणं दातुं, येन छात्रेषु संस्कृतभाषायाः भारतीयज्ञानपरम्परायाः च विषये रुचिः गौरवबोधः च जाग्रियताम्।


कार्यशालायाः संरक्षक-स्वरूपेण माननीयः निदेशकः IIT रूडकिण्याः डॉ. कमलकिशोरः पन्तः, उत्तराखण्ड-संस्कृत-शिक्षा-निदेशकः डॉ. आनन्दः भारद्वाजः, संस्कृतभारती-उत्तराखण्ड-प्रान्तीयमन्त्री श्रीः गिरिशः तिवारी, संगठनमन्त्री श्रीः गौरवः च गरिमामयेन सन्निधानेन समापन-सत्रे उपस्थिताः आसन्।


मार्गदर्शक-स्वरूपेण श्रीः अनिलः गौरीशेट्टी (IIT संस्कृतक्लब), प्रोफेसरः रजत अग्रवालः (हेड् DOMS), श्रीः नवलकिशोरः पन्तः (संस्कृतभारती), डॉ. भारती शर्मा (अध्यक्षा, संस्कृतभारती रूडकिणी-जनपदः) विशेषं योगदानं दत्तवन्तः।

संस्कृतभारती-कार्यकारिण्याः सदस्याः—श्रीमती श्रद्धा हिन्दू (मन्त्री), आचार्यः विष्णुः गौडः (शिक्षणप्रमुखः), श्रीः पुरुषोत्तमः (पत्राचारप्रमुखः), श्रीः राहुलः जखमोला (सम्पर्कप्रमुखः), डॉ. विजयत्यागी, डॉ. रामेश्वरः (खण्ड-सहसंयोजकौ) च सक्रियं दायित्वं निर्वहतः।


अस्मिन् कार्ये समाजस्य, प्रशासनस्य, शिक्षणसंस्थानानां च सहयोगः अप्रतिमः आसीत्। विशेषतया माध्यमिक-उत्तरमाध्यमिक-विद्यालयप्रधानाचार्यः, शोधछात्राः, समाजसंस्थाः—राष्ट्रस्वयंसेवकसङ्घः, संस्कारभारती, राष्ट्रसेविका-समिति, अरुणिमा ए थिङ्किङ्ग् वेव्, भारतविकासपरिषदः इत्यादयः महत्त्वपूर्णं योगदानं दत्तवन्तः।

“संस्कृतभारती-रूडकिणी-जनपदस्य एषः प्रयासः राष्ट्रीयपुनरुत्थानस्य दिशि सार्थकः पदः।”