मनोभारं न्यूनीकर्तुं शिक्षकाणां कृते ध्यानपाठाः।
कण्णूर्> "त्रीणि दिनानि चलदूरवाण्याम् अपसृतमात्रायामेव मनोभारः अर्धमात्रं न्यूनीकृतः। तृतीयदिने मौनभञ्जनेन नूतनजन्मलाभ इव" - कथनमिदं केरलस्य उच्चतरविद्यालयीयशिक्षकाणाम्। राज्यशिक्षाविभागेन आयोज्यमानं 'Mindfulness' नामकं परिशीलनं अध्यापकानां मध्ये सविशेषेण अनुभूयते।
"यदि छात्राणां कृते उपदेशानुशासनादिकं ]counseling] प्रदीयेत् तर्हि तेषु सहानुभूतिः आवश्यकी। अध्यापकेषु मनोभारः अस्ति चेत् तन्न जायेत। अतः प्रथमं अध्यापकानां मनोभारं न्यूनीक्रियेत। तदर्थं परिशीलनं ददाति।" - सार्वजनीनशिक्षाविभागस्य मुख्यकार्यदर्शी [Principal Secretary] के वासुकी महाभागा अवदत्। चलदूरवाणीः दूरं परित्यज्य दिनद्वयं सम्पूर्णमौनं भजित्वा शाकाहारमात्राः भूत्वा दिनत्रयात्मकं ध्यानमेव परिशीलनस्य सारः। श्वासनियन्त्रणेन मौनेन च एकाग्रताचित्ताः भूत्वा अन्तर्दशनाय प्रेरणमेव हृदयपरिपूर्णतायाः [Mindfulness] मार्गः।
२०० उच्चतरशिक्षकाणां कृते अनन्तपुर्यां प्रथमस्तरे परिशीलनं विधास्यति। शतं शिक्षकाणां परिशीलनं सम्पन्नम्।