ट्रम्पशुल्काः नीतिरहिताः इति यू एस् न्यायालयः।
न्यूयोर्क्> यू एस् राष्ट्रस्य आर्थिकावस्थां प्रबलीकर्तुमिति अभिमानेन विदेशराष्ट्राणामुपरि राष्ट्रपतिना डोनाल्ड ट्रम्पेन विधत्ताः शुल्काः बहवः नीतियुक्ताः नेति वाषिङ्टणस्थेन 'फेडरल् सर्कीट् अप्पील्' न्यायालयेन आदिष्टम्। अन्ताराष्ट्र आकस्मिक आर्थिकाधिकारम् [IEEPA] उपयुज्य ट्रम्पेन विहिताः शुल्काः नियमविरूद्धाः इति शनिवासरे न्यायालयेन आदिष्टम्।
किन्तु वर्तमानीनशुल्कान् ओक्टोबर् १४तम दिनाङ्कपर्यन्तम् अनुवर्तितुं न्यायालयः अनुज्ञामदात्। उपरिन्यायालयं पुनरवलोकनयाचिकां समर्पयितुमेवायं कालः। विधिः पक्षपाताधिष्ठित इति ट्रम्पेन प्रस्तुतम्।