'काफा' पादकन्दुके भारतस्य शुभारम्भः।
हिसोर्> ताजिकिस्थानराष्ट्रे सम्पद्यमानायाः 'काफा' (Central Asian Football Association) इत्यस्य 'नेषन्स् चषक'स्पर्धापरम्परायाः प्रथमे प्रतिद्वन्द्वे भारतगणस्य विजयः। आतिथेयगणं ताजिकिस्थानं २-१ इति लक्ष्यकन्दुकक्रमेण पराजयत। नूतनपरिशीलकस्य खालिद जमीलस्य शिक्षणे प्रथमप्रतिद्वन्द्वः आसीदयम्।
स्पर्धायाः प्रथमार्धे भारतगणस्य प्रतिरोधक्रीडकौ अन्वर अली, सन्देश् जिङ्गन् च भारताय एकैकं लक्ष्यकन्दुकं प्राप्तवन्तौ।