OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, February 27, 2025

 महाकुम्भमेला अद्य सम्पूर्णा भविष्यति। 64 कोट्यधिकाः जनाः अस्मिन्महोत्सवे आगताः इति गणना; अद्य 2 कोट्यधिकाः तीर्थयात्रिकाः स्नानं करिष्यन्ति। 

   प्रयागराजे उत्तरप्रदेशे सम्पद्यमाना महाकुम्भमेला अद्य सम्पूर्णा भविष्यति। त्रिवेणीसङ्गमे शिवरात्रिस्नानेन समापनं भविष्यति। अस्मिन्कुम्भमहोत्सवे 64 कोट्यधिकाः तीर्थयत्रिकाः आगताः इति गणना। सार्वजनिकदिवसस्य विशेषत्वेन अद्य 2 कोट्यधिकाः तीर्थियत्रिकाः स्नानाय आगताः सन्ति। महाजनबाहुल्येन मेलानगरे सुदृढानि सुरक्षा-प्रबन्धनानि स्थापितानि।

 जि मेयिल् इत्यस्मै नवसुरक्षासंविधानं - क्यू आर् कोड् ।


  आविश्वं जनाः अणुप्रैष-प्रेषणाय उपयुज्यमाना सुविधा भवति 'जि मेल्'। उपभोक्तॄणां लेखायै अधिकसुरक्षायै नूतनव्यवस्थाम् अयोजयितुम् अधुना निश्चितः।  QR Code संविधानम् उपयोक्तुमेव भवति उद्देश्यः। एस् एम् एस् द्वारा लब्धा गूढसंख्या अन्तर्जालतस्करेभ्यः लब्धुमवसरः अस्ति इत्यनेन भवति अयं नूतनः परिष्कारः। विना विलम्बं परिष्कारोऽयं प्रबलः भविष्यति इत्यस्ति प्रतिवेदनम्।

Tuesday, February 25, 2025

 चाम्प्यन्स् ड्रोफी स्पर्धायां भागं स्वीकर्तुम् आगम्यमानान् विदेशीयान् अपहर्तुम् ऐ एस् भीकराः सज्जतां करोति। 

   लाहोर्> चाम्प्यन्स् ड्रोफी स्पर्धायां भागं स्वीकर्तुं आगम्यमानान् विदेशीयान् अपहर्तुम् 'ऐ एस् के पि' सङ्घेन गूढतन्त्राणि आविष्कृतानि इति पाकिस्थानियायाः रहस्यान्वेषणसंस्थायाः  पूर्वसूचना अस्ति। चैनाराष्ट्रियान् तथा आरबराष्ट्रियान् एव प्रधानतया एते संघाः लक्ष्यीकुर्वन्ति। मोचनद्रव्यार्थमेव तन्त्राणि आविष्क्रियन्ते इति प्रतिवेदनमस्ति।

Monday, February 24, 2025

 गङ्गाजलस्य स्वयम्‌-शुद्धीकरणशक्तिरस्ति - अजयः सोंकरः।

   प्रसिद्धः वैज्ञानिकः पद्मश्री डा. अजयः सोंकरः गङ्गायाः स्वयम्‌-शुद्धीकरणशक्तिं प्रतिपादयति। सः गङ्गायाः पञ्चसु स्नानस्थानेषु गत्वा जलं संगृह्य परीक्षणं कृतवान्। ए एन् ऐ इत्यनेन राष्ट्रियमाध्यमेन एषा वार्ता प्रकाशिता।

  गङ्गाजले ११०० प्रकाराणां बॅक्टेरियोफेज् (bacteriophage)- अणुखादी इति जीवाणूनाम् अस्तित्वमस्ति, ये सुरक्षा-सैनिकाः इव कार्यं कुर्वन्ति। ते हानिकरजीवाणून् शोधयन्ति, विनाशयन्ति च।

   षष्ट्यधिक-शतककोटिः जनाः कुम्भमहोत्सवे स्नात्वाऽपि गङ्गा रोगाणुभ्यः विमुक्ता भवति। अस्याः स्वयम्‌-शुद्धीकरणशक्तिरेव तस्य कारणम्। 'संशयालवः मम पुरतः परीक्षणं कृत्वा विश्वसितुं शक्नोति' इति डा. सोंकरः प्रतिपादयति।

  गङ्गा लोके अपूर्वा स्वयम्‌-शुद्धीकरणशक्तियुक्ता निर्मलजलनदी भवति इति सः वदति। बॅक्टेरियोफेज् जीवाणुखादी-जीवाणवः पञ्चाशद्गुणं लघवः सन्ति, किन्तु तेषां शक्तिः अद्भुतावहा एव।

   महाकुम्भमहोत्सवे सहस्रशः जनाः स्नान्ति, तदा निष्कासितान् रोगाणून् जीवाणुखादी-जीवाणवः निर्वीयं कुर्वन्ति। ते केवलं हानिकारीजीवाणून् नाशयन्ति, न तु शुभजीवाणून्। प्रत्येकः फेजः शीघ्रं १००-३०० नवीनान् उत्पादयति, दुष्टजीवाणून् नाशयन्ति च।

 डा. सोंकरः अर्बुदः, आनुवंशिक-सङ्केतः, 'सेल् बयोलजि', ओट्टोफागी'  इत्यादिषु वैश्विक-गवेषकः अस्ति। वागनिङ्गन्-विश्वविद्यालयः, रैस्-विश्वविद्यालयः, टोकियो-प्रौद्योगिकी-संस्थानम्, हार्वर्ड्-मेडिकल्-विद्यालयः इत्यादिषु सः सहकार्यं कृतवान्।

  पोषकाहारः, हृद्रोगः, मधुमेहः इत्यादिषु अपि तस्य अनुसन्धानम् अस्ति। ह्यूस्टन्-नगरे विद्यमानस्य रैस्-विश्वविद्यालयस्य जीन्-सङ्केततन्त्रे तस्य कर्म प्रशंसार्हम् एव भवति।

 अनधिकृताधिनिवेशः - चतुर्थसंघः दिल्लीं प्राप्तः। 

नवदिल्ली> अमेरिक्कातः निष्कासितानां भारतीयानां चतुर्थसंघः नवदिल्ली विमाननिलयं प्राप्तः। १२ जनाः सन्ति। ५ जनाः पञ्चाबीयाः भवन्ति।

 चाम्प्यन्स् ट्रोफी - पाकिस्थानं विरुध्य अपि भारतस्य विजयः। 

शतकप्राप्त्यनन्तरं विराट कोली।

दुबाय्>  चाम्प्यन्स् ट्रोफी क्रिकट् स्पर्धापरम्परायां भारतस्य द्वितीयस्पर्धा अपि भारतेन विजिता। ह्यः सम्पन्ने दिवानिशप्रतिद्वन्द्वे पाकिस्थानं चतुर्णां ताडकानां विनष्टेन पराजयत। विराट कोली शतकं प्राप्य अबाह्यः अभवत्।  श्रेष्ठक्रीडकपदं च तेन लब्धम्। 

  प्राप्ताङ्कसूचिका - प्रथमचरणे पाकिस्थानं ४९. ४ क्षेपणचक्रेषु २४१ धावनाङ्कान् सम्पाद्य सर्वे बहिर्नीताः। भारतं तु ४२. ४ क्षेपणचक्रेषु २४४/४। अनया क्रीडया भारतस्य चतुर्थांशप्रवेशः अनायासः भवेत्।

Sunday, February 23, 2025

 ३२ धीवराः श्रीलङ्कानौसेनया निगृहीताः। 

कोलम्बो> भारतीयाः ३२ धीवराः श्रीलङ्कायाः नौसेनया निगृहीताः। १२ नौकासु मत्स्यबन्धनं कुर्वन्तः आसन्। समुद्रसीमामुल्लङ्घितवन्तः इत्यारोप्य आसीत् निग्रहणम्।

 तेलङ्काने ८ कर्मकरा‌ः सुरङ्गे लग्नाः। 

रक्षाप्रवर्तनं अनुवर्तते। 

हैदराबादः> तेलङ्कानराज्ये नागरकुर्णूरजनपदे अंरबादे निर्माणे वर्तमानस्य सुरङ्गस्य अन्तः ८ कर्मकराः लग्नाः। श्रीशैलं सेतोः पृष्ठतः वर्तमाने सुरङ्गे वृत्यर्थं प्रविष्टाः एव दुर्घटनायां लग्नाः। सुरङ्गमुखात् १४ कि मी अन्त एव दुर्घटनास्थानम्। 

  राज्य - कैन्द्रसेनाभिः रक्षाप्रवर्तनमनुवर्तते।

Saturday, February 22, 2025

 मणिपुरे प्रशासनरूपीकरणय उत्साहः। 

इम्फलः> मणिपुरराज्ये राष्ट्रपतिशासनं समाप्य सर्वकारं रूपीकर्तुम् उद्यमः आरब्धः। तस्य अंशतया आराज्यं सुरक्षापरिशोधनं कर्कशं विधत्तम्। बिष्णुपुरजनपदात् तीव्रवादिजनाः निगृहीताः। तेषां सकाशात् महदायुधसञ्चयः निगृहीतः।  ११ उन्नताधिकारिणः स्थानपरिवर्तनविधेयाः अभवन्।

 दिल्ली विधानसभासम्मेलनम् आगामिसप्ताहे। 

नवदिल्ली> दिल्ली विधानसभायाः सम्मेलनम् सोमवासरादारभ्य गुरुवासरपर्यन्तं विधत्तुं निश्चिकाय। प्रथमदिनद्वये सदस्यानां शपथवाचनं प्रचलिष्यति। 

  भा ज पा नेता विजेन्दर् गुप्तः सभानाथः भविष्यतीति सूच्यते। भूतपूर्वमुख्यमन्त्रिणीम् अतिषीं विपक्षनेत्रीं कर्तुम् आम् आद्मी पार्टीदलेन चर्चा प्रचाल्यते।