OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, September 16, 2025

 आर्. वैशाली किरीटं प्राप्तवती।


समर्खण्डः>  उस्बकिस्थाने समर्खण्डप्रदेशे प्रचलिते 'फिडे महिलाग्रान्ट् स्विस्' चतुरङ्गप्रतिद्वन्द्वे भारतस्य आर्. वैशाली किरीटं प्राप्तवती। अनुस्यूततया द्वितीयवारमेव वैशाल्याः किरीटप्राप्तिः। अनेन विजयेन विश्ववीरतास्पर्धायां अन्तिमप्रतिद्वन्द्विनः अधिगन्तुमुद्दिष्टं 'कान्डिडेट् टूर्णमेन्ट्' इत्यमुं  च वैशाली योग्यतां प्राप्तवती। 

   अन्तिमचक्रप्रतिद्वन्द्वे चीनस्य टान् सोङ्गी नामिकां समस्थितिं गृहीत्वा एव चेन्नै निवासिनी भारतस्य 'ग्रान्ड्मास्टर्' पदीया वैशाली किरीटं प्राप्तवती। २०२३ तमे वर्षे अपि एषा एव विजेत्री अभवत्।