OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, September 10, 2025

 सि पि राधाकृष्णः भारतस्य १५तमः उपराष्ट्रपतिः।


नवदिल्ली> गतदिने  सम्पन्ने उपराष्ट्रपतिनिर्वाचने एन् डि ए सख्यस्य स्थानाशी सि पि राधाकृष्णः विजयी अभवत्। ७६७ लोकसभा-राज्यसभासदस्याः स्वाभिमतं प्रकटितवन्तः। तेषु ७५२ मतानि साधूनि अभवन्। तत्र ४५२ मतानि राधाकृष्णेन प्राप्तानि। प्रतिद्वन्दी बी सुदर्शन रड्डिः ३०० मतानि प्राप्तवान्। राज्यसभायाः कार्यकर्ताप्रमुखः [Secretary General] निर्वाचनप्रक्रियायाः अधिकारी आसीत्। 

  भारतस्य १५ तमः उपराष्ट्रपतिः सि पि राधाकृष्णः तमिलनाटतः तृतीयः उपराष्ट्रपतिः अस्ति। प्रथमः उपराष्ट्रपतिः डा एस् राधाकृष्णः, द्वितीयः आर् वेङ्किट्टरामश्च। सि पि राधाकृष्णवर्यः तमिलनाटीय भा ज पादलस्य वरिष्ठनेता अस्ति।