"चलच्चित्रम् आत्मनः स्पन्दनम्" - मोहन लालः।
फाल्के पुरस्कारः मोहनलालेन स्वीकृतः।मोहन लालः राष्ट्रपतेः पुरस्कारं स्वीकरोति।
नवदिल्ली> विज्ञानभवने सम्पन्ने प्रौढगम्भीरे कार्यक्रमे राष्ट्रस्य परमोन्नत चलनचित्रपुरस्कारः - दादा साहेब फाल्के पुरस्कारः - राष्ट्रपतिना द्रौपदी मुर्मू महाभागया कैरल्याः 'महानटाय' मोहनलालाय समर्पितः। ७१ तमः राष्ट्रिय चलच्चित्रपुरस्कारसमर्पणकार्यक्रमे आसीत् २३ तमं फाल्के पुरस्कारं मोहनलालः स्वीकृतवान्। "भवान् कश्चन सर्वोत्कृष्टः अभिनेता" इति वार्ताविनिमयवितरणमन्त्री अश्विनी वैष्णवः लालवर्यं अभिनन्दति स्म।
एषः पुरस्कारः मलयालचलच्चित्रमण्डलाय समर्प्यते इति कृतज्ञताप्रकाशने मोहन लालेन प्रोक्तम्। "चलच्चित्रमिति मम आत्मनः स्पन्दनं भवति।" लालस्य हृदान्तरालात् निर्गलितं वाक्यं श्रुत्वा प्रोक्षकाः श्रोतारश्च अभिमानपुलकिताः जाताः।