OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, September 22, 2025

 जि एस् टि परिष्करणम् अद्य  आरभ्य प्रवृत्तिपथमागच्छति।

१७५ वस्तूनां मूल्यं नयूनीकरोति। 

नवदिल्ली> पण्य-सेवाकरे [जि एस् टि] केन्द्रप्रशासनेन विधत्तं बृहत्तमं परिष्करणं सोमवासरतः प्रबलं भवति। १२, २८ इति प्रतिशतश्रेणीकरणं अपहाय ५, १८ प्रतिशतश्रेणीद्वयं प्रतिष्ठापितम्। अनेन ९०% वस्तूनां मूल्यं न्यूनीभविष्यतीति केन्द्रप्रशासनेन निगदितम्। 

  मध्यस्तरीयवाहनानि, ३३ प्राण सुरक्षौषधानि इत्यादीनि अभिव्याप्य १७५ उत्पन्नानां मूल्यं न्यूनीभविष्यतीत्यत‌ः सामान्यजनानां जीवनभारं लघूभविष्यति।