OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, September 16, 2025

 केरले 'अमीबिक मस्तिष्कज्वरः' व्याप्यते। 

आहत्य १९ मरणानि।


अनन्तपुरी> जलाशयेभ्यः प्रसार्यमाणः अमीबिक मस्तिष्कज्वरः नामकरोगबाधया केरलराज्ये  अस्मिन् वर्षे अद्यावधि १९ जनाः मृता इति स्वास्थ्यविभागेन निगदितम्।  २० जनाः रोगबाधया राज्यस्य विविधस्थानेषु परिचर्यायां वर्तन्ते। 

  अनन्तपुरी सर्वकारीयवैद्यककलालये [Govt.Medical College] इदानीं ११ जनाः अमीबिकज्वरेण परिचर्यायां वर्तन्ते। कोष़िकोट्, कोल्लम् इत्यादिषु जनपदेषु रोगबाधा दृश्यते।