रूसीयविश्वविद्यालयेषु हिन्दी अध्ययनं व्यापकं कारयते।
मोस्को> रष्यादेशे हिन्दीभाषायां व्यापकतया तात्पर्यं वर्धते। अतः विश्वविद्यालयेषु नूतनतया हिन्दी अध्ययनम् आरब्धुं निर्णयः कृत इति रूसीयोन्नतस्तरीयशैक्षिकसहमन्त्री अवदत्।
"रष्यायामध्ययनं कुर्वन्तः छात्राः दैनन्दिनजीवने आङ्गलमपेक्षया हिन्दीभाषायै प्रामुख्यं कल्पयन्ति। तथा च रूसीयछात्रेष्वपि हिन्दीतात्पर्यं दृश्यते। अत एव अधिकेषु विश्वविद्यालयेषु हिन्दी अध्यापनस्य निर्णयः कृतः।"- मन्त्रिणा विशदीकृतम्। इदानीं मोस्कोक्षेत्रे केवलं चतुर्षु विश्वविद्यालयेषु हिन्दी अध्ययनं वर्तते।