OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, September 17, 2025

 नरेन्द्रमोदी @ ७५!


नवदिल्ली> भारतस्य प्रधानमन्त्री नरेन्द्र दामोदर्दास मोदी [नरेन्द्रमोदी] अद्य पञ्चसप्तत्यायुः भवति। १९५० सेप्टम्बर् १७ तमे दिनाङ्के गुजरातराज्ये लब्धजन्मा अयं भारतस्य प्रधानमन्त्रिपदे १२तमं वर्षं प्रविशति च। राष्ट्रं प्रगतिं प्रोन्नतिं च नीयमानः तथा च विश्वराष्ट्रैः दत्तकर्णः राष्ट्रनायकः इति ख्यातिं सः प्राप्तवान्। २४ होराः प्रवर्तननिरतः कर्मयोगी मोदिवर्यः आराधकानां समादरणीयः राजनैतिकमूर्तिः अस्ति। किन्तु तीव्रहिन्दुत्वदेशीयतां एकाधिपत्यप्रवणतां च राष्ट्रस्य परिवर्तनं मोदिप्रशासने भवन्निति राजनैतिकप्रतिद्वन्द्विनः विमृशन्ति। लोकतन्त्रं राष्ट्रसंविधानं च दुर्दशामाप्नोतीति ते तर्कयन्ति। 

  परन्तु राष्ट्रं विश्वस्य अग्रतां प्रापयितुं कृतनिश्चयः मोदिवर्यः अद्य सप्ताहद्वयं दीर्घमानस्य राष्ट्रव्यापक स्वास्थ्य-पोषकभोज्यप्रचरणस्य मध्यप्रदेशे समारम्भं करिष्यति। 

  डोनाल्ड ट्रम्पमभिव्याप्य बहवः राष्ट्रनेतारः नरेन्द्रमोदिने जन्मदिनाशंसाः समर्पितवन्तः।