पलस्तीनदेशस्य मान्यता त्रिभिर्राष्ट्रैरभ्युपगता।
कानडा ओस्ट्रेलियाराष्ट्रयोः पदवीमनुसृत्य संयुक्तराज्यमपि (UK) पलस्तीनदेशस्य औपचारिकमान्यताप्रदानस्य निर्णयम् अघोषयत्। एते त्रयो देशाः पश्चिम-एषियाखण्डे स्थायिशान्तिम् आनेतुम् इमम् पदक्षेपम् आवश्यकम् मन्यन्ते। इदम् राजतीतिकम् परिवर्तनम् अन्येषाम् ऐरोप्यराष्ट्राणां पूर्वनिर्णयानामनुसरणं करोति। तेषाम् सर्वेषाम् उद्देश्यम् इज्रेलपलस्तीनयोर्मध्ये विद्यमानस्य सङ्घर्षस्य समाधानाय द्विराष्ट्र व्यवस्थायाः सर्जनम् अनिवार्यम् अस्ति। युक्तराज्यस्य शासनेन सूचितम् यद् इयम् मान्यता योग्ये काले प्रदास्यते यदा सा शान्तिप्रक्रियायाम् अधिकतमं योगदानं कर्तुं शक्नुयात्। एतेन निर्णयेन अन्ताराष्ट्रिये स्तरे पलस्तीनस्य स्थितये नूतनं बलं संप्राप्तम्॥