नेपाले मार्च् ५ तमे सार्वजनिकनिर्वाचनम्।
काठ्मण्डुः> सामाजिकमाध्यमनिरोधनेन जाते प्रक्षोभझंझावाते के पि शर्मा ओली सर्वकारस्य उन्मूलनमापन्ने नेपालराष्ट्रे २०२६ मार्च् पञ्चमदिनाङ्के सार्वजनीननिर्वाचनं विधास्यति। राष्ट्रपतेः रामचन्द्र पौडेलस्य कार्यालयेन निगदितमिदम्।
निर्वाचनस्य कार्यकर्तृत्वमावहितुं राष्ट्रे शान्तिपुनःसंस्थापयितुं च भूतपूर्वमुख्यन्यायाधिपायाः सुशीलाकर्क्याः नेतृत्वे अल्पकालीनसर्वकारः शुक्रवासरे शपथवाचनं करोति स्म।