OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, September 8, 2025

 अद्य अन्ताराष्ट्रिय विद्यावत्तादिनम्। 

> आविश्वं जनान् विद्यावन्तः कर्तुं विद्यावत्तायाः प्राधान्यं जनानुद्बोधयितुं च सेप्टम्बर् अष्टमदिनाङ्कः अन्ताराष्ट्रीय विद्यावत्तादिनत्वेन आमन्यते। १९६७ तमे वर्षे आसीत् युनेस्को संस्थया प्रथमं दिनमिदं अन्ताराष्ट्रीय विद्यावत्तादिनत्वेन आमिनितुं निर्णय‌ः कृतः। 

   व्यक्तेः सामाजिक-आर्थिक-सांस्कृतिकविकासाय विद्यावत्ता अत्यन्तापेक्षितमिति सार्वदेशीयेन अङ्गीक्रियते। 'अस्मिन् डिजिटल् [digital]युगे विद्यावत्ताप्रोत्साहन'मिति अस्य वर्षस्य ध्यानास्पदविषयः।