अद्य अन्ताराष्ट्रिय विद्यावत्तादिनम्।
> आविश्वं जनान् विद्यावन्तः कर्तुं विद्यावत्तायाः प्राधान्यं जनानुद्बोधयितुं च सेप्टम्बर् अष्टमदिनाङ्कः अन्ताराष्ट्रीय विद्यावत्तादिनत्वेन आमन्यते। १९६७ तमे वर्षे आसीत् युनेस्को संस्थया प्रथमं दिनमिदं अन्ताराष्ट्रीय विद्यावत्तादिनत्वेन आमिनितुं निर्णयः कृतः।
व्यक्तेः सामाजिक-आर्थिक-सांस्कृतिकविकासाय विद्यावत्ता अत्यन्तापेक्षितमिति सार्वदेशीयेन अङ्गीक्रियते। 'अस्मिन् डिजिटल् [digital]युगे विद्यावत्ताप्रोत्साहन'मिति अस्य वर्षस्य ध्यानास्पदविषयः।