OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, February 14, 2025

 आयव्ययपत्रसम्मेलनस्य प्रथमचरणं समाप्तम्।

नवदिल्ली> जनुवरि ३१ तमे दिनाङ्के आरब्धं  संसदः आयव्ययपत्रसम्मेलनस्य प्रथमचरणं गुरुवासरे समाप्तम्। नूतनमायकरविधेयकं, वखफ विधेयकं परिशोध्यमानस्य जे पि सि इति समित्या समर्पितमावेदनमित्येतौ अन्तिमदिने परिगणितौ विषयौ स्तः। 

  आगामिचरणं मार्च् १० तमदिनाङ्के आरभ्य एप्रिल् चतुर्थदिनाङ्के समाप्स्यते।

 नरेन्द्रमोदी यू एसे।

इलोण् मस्केन सह मिलितवान्। 

इलोण् मस्कः नरेन्द्रमोदिनं स्वीकरोति। 

वाषिङ्टणः> यू एस् सन्दर्शनार्थं वाषिङ्टणं प्राप्तवान् भारतप्रधानमन्त्री नरेन्द्रमोदी गतदिने 'स्पेय्स् एक्स्' इत्यस्य अधिपेन इलोण् मस्केन सह मिलित्वा चर्चां कृतवान्। ट्रम्पप्रशासनस्य गुप्तान्वेषणविभागस्य निदेशकपदं प्राप्तवती भारतवंशजा तुलसी गबार्ड् इत्येतां च अमिलत्। 

  वाषिङ्टणे ब्लयर् हौस् इत्यत्र एव मोदिनः अधिवासः। यू एस् राष्ट्रपतेः अतिथीनां कृते वासस्थानं भवत्येतत्। अनेके भारतवंशजाः प्रधानमन्त्रिणं स्वीकर्तुं ब्लयर् हौस् प्राप्तवन्तः।

 अद्य पुल्वामा दिनम्।

नवदिल्ली> राष्ट्राय स्वप्राणान् बलिदानं कृतवतां धीरभटानामनुस्मरणदिवसः अद्य भवति। २०१९ फेब्रुवरि १४ तमे दिनाङ्के जम्मु काश्मीरस्थायां पुल्वामायां सि आर् पि एफ् भटानां वाहनं प्रति जय्षे मुहम्मदभीकरैः कृतेन आक्रमणेन ४० भटाः वीरमृत्युं प्रापुः। अस्य १२ तमे दिने भारतेन नियन्त्रणरेखामतिक्रम्य पाकिस्थाने बालक्कोट्टस्थानि भीकरपरिशीलनकेन्द्राणि अग्निशस्त्रैः शिथिलीकृत्य प्रत्युत्तरं कृतम्।

 मणिपुरे राष्ट्रपतिप्रशासनं विधत्तम्। 

नवदिल्ली> नूतनं मुख्यमन्त्रिणं निर्णेतुं राज्यस्थस्य भा ज पा नेतृत्वस्य  नाशक्यत इत्यतः मणिपुरराज्ये राष्ट्रपतिप्रशासनं विधातुं निर्णयः कृतः। संविधानानुसारं षण्मासाभ्यन्तरे  राज्ये विधानसभासम्मेलनमाकारितव्यम्। बुधवासरे तत्कालपरिधिः समाप्त आसीत्। तादृशं संविधानप्रतिसन्धिमपाकर्तुमेव राष्ट्रपतिप्रशासनं विधत्तम्।

 प्राणभीषया दलैलामस्य सुरक्षा 'z' विभागेषु परिवर्तिता।

  टिबट् राष्ट्रस्य बौद्धधर्मानुयायिनाम् अध्यात्मिकनेतुः सुरक्षा भारतसर्वकारेण 'इसड्' विभागसुरक्षारूपेण परिवर्तिता। दलैलामस्य प्राणभीषा अस्ति इति दक्षतागणस्प प्रतिवेदनस्य आधारेणैव अयं प्रक्रमः। गृहे, बहिर्गमनसन्दर्भे च ३३ सुरक्षाकर्मकराः अधिकतया संघे भवितव्यः इत्येव निर्देशः। चीनात् भीतः अयं १९८९ तमात् वर्षात् आरभ्य भारते अभयं प्राप्रवान् आसीत्।

Thursday, February 13, 2025

 भारत-फ्रान्ससम्बन्धं सुदृढं करिष्यति।

पारीसः> भारत-फ्रान्सयोर्मध्ये वर्तमानं सुहृद्बन्धं सुदृढं कर्तुं उभावपि राष्ट्रनेतारौ निर्णीतवन्तौ। भारतस्य प्रधानमन्त्री नरेन्द्रमोदी फ्रान्सस्य राष्ट्रपतिना इम्मानुवल् मक्रोणेन सह पारीसे कृते मेलने आसीदयं निर्णयः। 

  राष्ट्ररक्षा, व्यापारः, निक्षेपः, ऊर्जः इत्यादिषु मण्डलेषु उभयराष्ट्रयोः मिथः संबन्धं दृढीकर्तुं निर्णयः कृतः।

 तृतीयमेकदिनमपि भारतेन विजितं; सम्पूर्णपरम्पराप्राप्तिः। 

शतकं सम्प्राप्तवान् शुभमान् गिलः। 

अहम्मदाबादः> इङ्लण्टं विरुध्य तृतीया अन्तिमा च एकदिनस्पर्धा अपि भारतेन विजिता। अनेन क्रीडात्रयात्मिका परम्परा सम्पूर्णतया [३ - ०] भारतेन सम्प्राप्ता।  

  तृतीयस्पर्धायां गतदिने १४२ धावनाङ्कैः भारतं इङ्लण्टमभञ्जत। उत्क्षेपनिर्णयं विनष्ट्य ताडनकं स्वीकृतवान् भारतीयदलः शुभमान् गिल्लस्य शतकस्य [११२] बले ३५६ धावनाङ्कान् सम्प्राप। इङ्लण्टस्तु ३४. २ क्षेपणचक्रैः २१४ धावनाङ्कान् सम्पाद्य सर्वे बहिर्नीतवन्तः। विराट कोली [५२], श्रेयस् अय्यरः, के एल् राहुलः इत्येते भारताय श्रेष्ठतया क्रीडितवन्तः।

 सुनिता विल्मोरश्च मार्चमासे प्रत्यागमिष्यतः।


वाषिङ्टणः> अष्टदिनात्मकदौत्याय भूमेः प्रस्थाय अष्टमासान् यावत् बहिराकाशनिलयमधिवसन्तौ नासाशास्त्रज्ञौ सुनिता विल्यंसः बुच् विल्मोरश्च मार्चमासे प्रतिनिवर्तिष्येते इति नासया निगदितम्। स्पेय्स् एक्स् इत्यस्य 'क्रू १०' इत्यस्मिन् परियोजने उभावपि प्रत्यागमिष्यतः। मार्च् १२तमे दिनाङ्के 'क्रू १०' बहिराकाशनिलयं प्रस्थास्यति।

 पारीसतः मोदी अमेरिकां प्राप्तवान्।

वाषिङ्टणे नरेन्द्रमोदी विमानादवतरति। 

वाषिङ्टणः> फ्रञ्चराष्ट्रपर्यटनं समाप्य भारतप्रधानमन्त्री नरेन्द्रमोदी ह्यः यु एस् प्राप्तवान्। वाषिङ्टणस्थे सैनिकविमाननिलये मोदिने हृद्यं स्वीकरणं दत्तम्।  तत्र सः राष्ट्रपतिना डोनाल्ड ट्रम्पेन सह मेलिष्यति। पारीसे कृतकबुद्धिमत्तामाधारीकृत्य  उन्नततलमेलनं नाम कार्यक्रमे  यू एस् उपराष्ट्रपतिना सह चर्चां कृतवानासीत्।

Wednesday, February 12, 2025

 पारीसे नरेन्द्रमोदिने सहृदयं स्वीकरणम्। 

पारीसे नरेन्द्रमोदिनं मक्रोणः स्वीकरोति। 

पारीस्> कृतकबुद्धि उच्चशिखरसम्मेलने फ्रञ्च राष्ट्रपतिना सह आध्यक्षं वोढुं पारीसं प्राप्तवते भारतप्रधानमन्त्रिणे नरेन्द्रमोदिने फ्रञ्च राष्ट्रपतिः इम्मानुवल् मक्रोणः हृदयङ्गमं स्वीकरणं सम्मानितवान्। विमाननिलयं प्राप्तं मोदिनं मक्रोणः आलिंगनेन स्वीकृतवान्। "मम उत्तममित्राय पुनरपि सुस्वागतम्" इति स्नेहवचसा स्वराष्ट्रं प्रति सः आमन्त्रयत्।