सम्प्रतिवार्तायाः संस्कृतवार्ताप्रस्तुतिपरिशीलनं सम्पन्नम्।
गुरुवायूर्> केन्द्रियसंस्कृत-विश्वविद्यालयस्य सहयोगेन सम्प्रतिवार्ता नामिकायाः अन्तर्जालपत्रिकायाः नेतृत्वे विद्यालयीयछात्रेभ्यः वार्ताप्रस्तुतिपरिशीलनं सम्पन्नम् सि एस् यू संस्थायाः गुरुवायूर् परिसरे आसीत् परिशीलनम्।
केरलस्य विविधजनपदेभ्यः विद्यालयेभ्यः चिताः पञ्चाशत् छात्राः दिनद्वयात्मके परिशीलनकार्यक्रमे भागं गृहीतवन्तः।
छात्रेषु आत्मविश्वासेन संस्कृतवार्ताः प्रस्तुतीकर्तुं तेषां भाषाशुद्धीकरणाय च इयम् अभियोजना प्रयोजकीभविष्यतीति सम्प्रतिवार्तायाः मुख्यसम्पादकः अय्यम्पुष़ हरिकुमारः प्रोक्तवान्।
परिशीलनकार्यक्रमस्य उद्घाटनम् आकाशवाणी -दूरदर्शनकेन्द्रस्य तृशूर् निलयस्य प्रसारणकार्यकर्त्री (Transmission Executive) अञ्जू पि अर्जुनः अकरोत्। परिसरस्य निदेशकः प्रोफ. के के षैन् वर्यः कार्यक्रमे अध्यक्षः अभवत्। कलालये वेदान्तविभागाध्यापिका डो राधिका पि आर् आशंसां कृतवती।
सम्प्रतिवार्तायाः प्रबन्ध- सम्पादकः (Managing editor) एवर्काला रविकुमारः स्वागतभाषणमकरोत्। संस्कृतप्रचारसभायाः उपाध्यक्षा रमा टि के कृतज्ञतां प्रकाशितवती। अय्यम्पुष़ हरिकुमारः, ऐवर्काला रविकुमारः, रमा टि के, डो. माया ए एस् इत्येते परिशीलनस्य नेतृत्वं कृतवन्तः।