OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, December 11, 2025

 ऊनषोडशवस्कानां सामाजिकमाध्यमनिरोधः। 

आस्ट्रेलियायां नियमः प्रवृत्तिपथमागतः। 

कान्बरा> ऊनषोडशवस्काः बालकाः सामाजिकमाध्यमेभ्यः निरुद्धाः विश्वस्मिन् प्रथमराष्ट्रमिति ख्यातिः आस्ट्रेलियायै। एषः नियमः राष्ट्रे कुजवासरे प्रबलः जातः। अनेन इन्स्टग्रामः, फेय्स् बुक्, एक्स्, टिक् टोक्, यू ट्यूब् इत्यादिषु सामाजिकमाध्यमेषु कौमारवयस्कानां लक्षशः संख्यानानि निर्जीवानि भवेयुः। 

  नियमोल्लंघने बालकाः रक्षितारः न, प्रत्युत, सामाजिकमाध्यमसंस्थाः ४९. ५ कोटि आस्ट्रेलियाडोलर् मितं [२९५  कोटि रूप्यकाणि] द्रव्यदण्डं विधास्यति। दुर्घटनात्मकेभ्यः अनुक्रमणिकेभ्यः राष्ट्रस्य नूतनपरम्पराः परिपालनीयाः इत्येव लक्ष्यमिति सर्वकारेण निगदितम्। 

 सर्वकारस्यास्मिन् प्रक्रमे कुमाराः तापमनुभूयन्ते। सम्पूर्णनिरोधस्य स्थाने दुर्घटनात्मकानाम् अनुक्रमणिकानां निरोधः आसीत् वरमिति केचन कथयन्ति।