OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, December 5, 2025

 चिकित्सार्थं खालिदा सिया लण्टनं नीयते। 


धाक्का> धाक्कास्थे आतुरालये अतिक्लिष्टावस्थायां परिचरणे वर्तमाना बङ्गलादेशस्य भूतपूर्वप्रधानमन्त्री बी एन् पी दलस्य अध्यक्षा च खालिदा सिया श्रेष्ठचिकित्सार्थं लण्टनं नेष्यते। खालिदायाः  परिचरणं कुर्वतः  वैद्यसंघस्यायं निर्णयः। अद्य रात्रौ खत्तरस्य 'रोयल् एयर् आम्बुलन्स्' द्वारा भवेत् तस्याः गमनम्।