OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, December 3, 2025

 राष्ट्रपतिः अद्य केरले।


अनन्तपुरी> नौसेनादिनोत्सवे भागं कर्तुं राष्ट्रपतिः द्रौपदी मुर्मू वर्या अद्य सायं केरलं सम्प्राप्नोति। नौसेनादिनोत्सवे मुख्यातिथिः भवति  राष्ट्रपतिः। सेनया सज्जीकृतं चलच्चित्रद्वयं [Telefilm] राष्ट्रपतेः पुरतः प्रदर्शयिष्यते।  ततः लोकभवनं प्राप्यमाणा मुर्मूवर्या गुरुवासरे प्रातः ९. ४५ वादने दिल्लीं प्रतिनिवर्तयिष्यति।