OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, December 2, 2025

 संसदः शीतकालमेलनं समारब्धम्। 


नवदिल्ली> भारतसंसदः शीतकालमेलनं सोमवासरे आरब्धम्। मतदान्यावल्याः तीव्रपरिष्करणं - SIR - स्थगयितव्यम् इति विपक्षीयदलानां कोलाहले प्रथमदिनं प्रक्षुब्धमभवत्। प्रत्युत, राज्यसभाध्यक्षरूपेण प्रथमं समागतवन्तं उपराष्ट्रपतिं सि पी राधाकृष्णमभिनन्द्य राज्यसभायां चर्चा संवृत्ता।