OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, June 30, 2025

 अहम्मदाबादे आकाशदुरन्तः। 

प्रतिलोमसंभाव्यता परिशुध्यते। 

अहम्मदाबादः> अहम्मदाबादे जूण् १२ तमे दिनाङ्के दुरापन्नायां  विमानदुर्घटनायां प्रतिलोमसम्भाव्यता अपि परिशुध्यते इति केन्द्रव्योमयानसहमन्त्रिणा मुरलीधरमोहेलवर्येण प्रोक्तम्। दुर्घटनास्थानात् सङ्कलितानि सि सि टि वि दृश्यानि अपि अन्वेषणसंस्थाभिः परिशुध्यन्ते। 

 ए ए ऐ बि संस्थायाः [Aircraft Accident Investigation Bureau]  नेतृत्वे अस्ति मुख्यतया अन्वेषणम्। दुर्घटनायां २४१ यात्रिकान् अभिव्याप्य २७५ जनाः मृत्युमुपगताः।

 भारतस्य 'डिजिटल् जनाधिपत्य'पदक्षेपः।

राष्ट्रे इदंप्रथमतया 'मोबैल् ई मतदानं' कृत्वा बिहारीयाः।

पाट्ना>  जङ्गमदूरवाण्यधिष्ठिततन्त्रांशद्वारा [Mobile E App] मतदानं कुर्वत्  प्रथमराष्ट्रं भवति भरतम्। शनिवासरे सम्पन्ने प्रादेशिकनिर्वाचने जनाः ईदृशरीत्या स्वमतदानमकुर्वन्। 

पूर्वीयचम्पारन् जनपदे पक्रि दयाल् इत्यत्र बीबा कुमारी भवति प्रथमतया  जङ्गमदूरवाण्यधिष्ठिततन्त्रांशद्वारा मतदानं कृतवतीति राज्यनिर्वाचनायोगेन निगदितम्। 

  षट् नगरसभाः ग्रामसभाः च प्रति सम्पन्ने निर्वाचने आहत्य ६२. ४१% जनाः मतदानं कृतवन्तः। मतदानकेन्द्राणि प्राप्तुं ये क्लेशमनुभवन्ति तेषां कृते आसीत् ई - मतदानानुमतिः दत्ता।

Sunday, June 29, 2025

 उत्तरखण्डे आकस्मिकप्रलयः - नव कर्मकराः अप्रत्यक्षाः। 

कुलु> उत्तरखण्डस्थे उत्तरकाशिप्रदेशे रविवासरस्य प्रत्युषसि दुरापन्ने आकस्मिकप्रलये भवनसमुच्चयनिर्माणे व्यापृताः नव श्रमिकाः अप्रत्यक्षाः जाताः। कतिपयदिनानि यावत् तत्र अतिवृष्टिः अनुवर्तिता भवति। अद्य रक्तजाग्रताता उद्घोषिता।

 शुभाशु - प्रधानमन्त्रिणोः संवादः सम्पन्नः। 

"वसुधैव कुटुम्बकम् ; आत्यन्तिके मानवाः अद्वितीयाः इव" - शुभांशुः। 


नवदिल्ली>  इदं प्रथमतया  अन्ताराष्ट्रबहिराकाशनिलयं प्राप्तवान् भारतीयः शुभांशु शुक्लः प्रधानमन्त्रिणा नरेन्द्रमोदिना सह सम्भाषितवान्। शुभांशवे सुहृद्भ्यश्च शुभकामनाः आशंसितवान् मोदिवर्यः। 

मोदिनः कुशलप्रश्नाय 'अहमत्र सुरक्षितः, परीक्षणादिकर्मसु व्यापृतः वर्ते' इति प्रत्युत्तरम् उक्तवान्। 

  बहिरन्तरिक्षात् भवता किं प्रथमं दृष्टमिति प्रधानमन्त्रिणः प्रश्नस्य शुभांशोः प्रतिवचनमित्थमासीत् - " राष्ट्रसीमारहितां केवला पृथ्विरेका  एव दृश्यते। आत्यन्तिकतया मानवानाम् एकत्वमेव प्रतीयते। भूमिः एक एव परिवारः इति भाति" 

  अष्टादश मिनिट् मितकालाधिकं तयोः संवादः अवर्तत। निलये तस्य व्यवहारनिष्ठाः, भोजनव्यवस्थाः, अनुभवाः इत्यादयः  सम्भाषणविषयाः अभवन्।

 पाकिस्थाने आत्मघात्याक्रमणं - १६ सैनिकाः हताः।

पेषवार्> अफ्गानिस्थानोपान्ते खैबर् पक्तूण ख्व इति पाकिस्थानीयप्रदेशे शनिवासरे जाते आत्मघात्याक्रमणे १६ सैनिकाः हताः। २९ जनाः क्षताः जाताः। आहतेषु  सामान्यजनाः प्रादेशिकप्रशासनाधिकारिणश्च अन्तर्भवन्ति। 

  आक्रमणस्य उत्तरदायित्वं 'पाकिस्थान तालिबान्' इति कथ्यमानस्य 'तेह्रिके तालिबान् पाकिस्थानं' [टि टि पि]  संघटनस्य हाफिस् गुल् बहादूर् इति शाखासंघटनेन स्वीकृतम्। 

  सैन्यस्य वाहनव्यूहेन सह  स्फोटकवस्त्वुपेतं वाहनं आत्मघातिना संघट्टितमासीत्। स्फोटने समीपस्थं भवनद्वयं विशीर्य षट् बालकाः आहताः।

Saturday, June 28, 2025

 अहम्मदाबाद विमानदुर्घटना 

'ब्लाक् बोक्स्' स्वीकृतांशानां पुनर्ग्रहणं सम्पूर्णम्। 

तत्वांशविशकलनं पुरोगम्यते। 

नवदिल्ली> अहम्मदाबादे दुर्घटनाधीनस्य एयर् इन्डिया विमानस्य 'ब्लाक् बोक्स्' इति उपकरणद्वयम् अधिगम्य तयोरन्तभूतान् दत्तांशान् [datas] पुनर्गृहीतुं प्रयत्नः सम्पूर्ण इति व्योमयानमन्त्रालयेन निगदितम्। ताभ्यां दत्तांशानां विशकलनमारब्धमिति च मन्त्रालयेन सूचितम्।


'

 अमरनाथ तीर्थाटनं जुलाई तृतीयदिनाङ्के आरप्स्यते। 


जम्मु> अमरनाथ तीर्थाटनं आगामिसप्ताहे आरप्स्यमाणे प्रयाणक्षेत्रेषु सुरक्षा प्रबलीकृता। सीमायां संघर्षे वर्तमाने जम्मु काश्मीरस्य आरक्षकदलं विना अर्धसेनाविभागस्य १८० कम्पनिमितं सैनिकाः पर्यटकाणां सुरक्षायै नियुक्ताः इति सर्वकारेण निगदितम्।

   तीर्थाटकानां प्रथमसंघः जुलाई तृतीयदिनाङ्के प्रयाणमारप्स्यते। अमरनाथप्रयाणाय द्वौ मार्गौ विद्येते। अनन्तनागजनपदस्थे पहल्गाम मार्गेण ४८ कि मी दूरमस्ति। गन्धर्बाल् जनपदस्थेन बाल्तल् मार्गेण १४ कि मी दूरस्य ऊनमस्ति चेदपि यात्रा कठिना भविष्यति।

 केरले अतिवृष्टिः। 

आकेरलं महानाशः, निम्नप्रदेशेषु जलोपप्लवः, पञ्च मरणानि।

कोच्ची> केरले कतिपयदिनैः अनुवर्तमानया अतिवृष्ट्या बहुत्र महानाशः अभवत्। विविधस्थानेषु वृष्टिदुष्प्रभावेण ५ जनाः मृत्युमुपगताः। द्वौ जलप्रवाहे पतित्वा, त्रयः वंगराज्यीयाः  वासगृहं विशीर्य च मृत्युं प्राप्ताः। 

  केरले सर्वाः जलसम्भरण्यः सम्पूर्णाः विद्यन्ते। तासु बाणासुरसागर (वयनाट्), मलम्पुष़ा (पालक्काट्) इति जलसम्भरणीद्वयस्य जलबहिर्निर्गमनद्वाराणि उद्घाट्य अधिकजलं बहिः प्रवाहयितुमारब्धम्।

Friday, June 27, 2025

 एकोनविंशतितमं विश्व-संस्कृत-सम्मेलनं  काठमाण्डूनगरे समारब्धम्

एकोनविंशतितमं विश्व-संस्कृत-सम्मेलनं गुरुवासरे (2025 जुन् 27) काठमाण्डूनगरे समारब्धम्।  नेपाल-संस्कृत-विश्वविद्यालयेन नेपाल-अकाडमी-सभागारे आयोजिते सस्मिन् पञ्चदिनात्मके सम्मेलने विद्वांसः, संशोधकाः, संस्कृतानुरागिणः च विविधदेशेभ्यः, विशेषतः भारतात्, यूरोपात्, अमेरिका-देशात् च, भागं स्वीकुर्वन्तः सन्ति।


सम्मेलनस्य उद्घाटनसत्रे नेपालस्य राष्ट्रपतिः रामचन्द्रः पौडेलः भाषणं कृतवान्। सः अवदत् 

  "'नेपाल' इति शब्दः वेदेषु अपि दृश्यते। लिच्छवि-मल्लकालादपि संस्कृतस्य प्रचुरं प्रयोगः अस्तीति शिलालेखैः (द्विशताधिकैः) प्रमाणीकृतम्।" राष्ट्रपतिना संस्कृतस्य ह्रासकारणमपि निरूपितम् 

 "स्त्रीणां, नीचवर्णीयानां च जनानां प्रति अध्ययनं विहितं नासीत्, अतः प्रचलने न्यूनता जातम्। परं वर्तमानतः राज्येन तस्य प्रचारः संरक्षणं च क्रियते।"

नेपाल-संस्कृत-विश्वविद्यालयस्य बौद्ध-अध्ययन-विभागाध्यक्षः प्रो. काशीनाथ-नेउपाने उक्तवान् –

"सर्वेषां देशेषु संस्थानात् अत्र आगतान् भागिनः प्रति वयं सादरं स्वागतं कुर्मः।

 "भारतीयः धर्माचार्यः चिन्ण-जीयर्-स्वामिः अपि भाषणं कृत्वा उक्तवान् –

"संस्कृतं देवभाषा। वेदेषु ईश्वरः यथारूपेण प्रकाश्यते। संस्कृतं लोकान् एकत्र आनयति।"

सायं समये भारतीय- सांस्कृतिक-नृत्यानि (कथक्, भरतनाट्यम् इत्यादीनि) समर्प्य सांस्कृतिक-कार्यक्रमः अपि आयोज्यते स्म।

एतत् सम्मेलनं जवाळाखेलप्रदेशे स्थिते DAV सुशील् केडिया विश्व-भारती-विद्यालये जुन् 30 तमे दिनाङ्कं यावत्  भविष्यति।

 शुभप्रवेशः।

बहिराकाशयात्रिकाः सुरक्षिताः अन्ताराष्ट्रनिलयं प्रविष्टवन्तः।

चत्वारः यात्रिकाः बहिराकाशनिलयस्य अन्तः। 

अन्ताराष्ट्रनिलयं प्राप्तवान् प्रथमो भारतीयः शुभांशु शुक्लः। 

फ्लोरिडा> १४० कोटि जनानामभिमानं गतदिने बहिराकाशं प्राप्य वज्रकान्तिं प्राप। शुभांशु शुक्लः नाम उत्तरप्रदेशीयः इदंप्रथमतया अन्ताराष्ट्रबहिराकाशनिलयं प्रविष्टवान् भारतीयः अभवत्। तदा उत्तर अत्लान्टिक् समुद्रस्य उपरि ४२४ कि मी उच्चस्थाने आसीत् ऐ एस् एस् नामकम् अन्ताराष्ट्रबहिराकाशनिलयम्। 

बुधवासरे विक्षिप्तं ड्रागण् इति बहिराकाशपेटकं शुभांशुमभिव्याप्य चतुरः यात्रिकान् ऊढ्वा २८ होराणां प्रयाणानन्तरं गुरुवासरे सायं  सार्धचुर्वादने बहिराकाशनिलयेन सह सम्बद्धम्। 'डोकिंग्' इति एतत्प्रक्रियानन्तरं पेटकनिलययोः अन्तर्मर्दसमीकरणादीन् क्रियाविधीन् समाप्य उपषट्वादने [भारतसमयः] ड्रागणपेटकात् एकैकशः बहिराकाशनिलयं 'प्रवाहावतरणं' कृतवन्तः। 

  प्रथमं दौत्यस्य नेता पेग्गी विट्सण् , द्वितीयः भारतस्य शुभांशु शुक्लः, ततः स्लावोस् उस्लन्स्कि विस्नीस्कि [पोलण्ट्], अनन्तरं टि बोर् कापुः [हंगरी] च निलयं प्रति तत्र वर्तमानीयैः यात्रिकैः प्रेमालिंगनेन  स्वीकृताः।

 इरान-इस्रयेलयोः युद्धे इरानस्य विजय इति अयत्तोल्ला खमीनि। 

अयत्तोल्ला खमीनिः। 
 

टेहरानः> परस्पराक्रमणस्थगनानन्तरं प्रथमप्रतिकरणेन इरानस्य परमोन्नतनेता अयत्तोल्ला अलि खमीनिः। इस्रयेलं विरुध्य युद्धे इरानः विजयीभूतः, अमेरिकाप्रशासनस्य उपरि  मुखप्रहरं कर्तुम् अवसरः लब्धः इति खमीनिना अभिमानितम्। इरानस्य राष्ट्रियदूरदर्शनद्वारा आसीत् खमीनेः प्रस्तावः। 

  इस्रयेलस्य पराजयमासन्नं भवेदिति चिन्तायामासीत् अमेरिकायाः व्यवधानम्। किन्तु अमेरिकायाः खत्तरस्थं सैनिकनिलयमाक्रम्य अमेरिकां प्रति महाप्रहरं विधातुमशक्नोत् इति च खमीनिः उक्तवान्। इरानस्य आणवनिलयं प्रति अमेरिकायाः आक्रमणं व्यर्थं जातमिति अमेरिकया अवबोधितमिति च तेन प्रस्तुतम्।

 हिमाचले आकस्मिकप्रलयः - चत्वारि मरणानि। 

षिंला> हिमाचले कतिपयदिनैः दुरापन्नानां मेघविस्फोटनानाम् अंशतया जाते आकस्मिकजलोपप्लवे मृतानां संख्या चत्वारि अभवत्। कांग्र, कुलु जनपदेषु वसन्तः एव मृताः। गतदिने विंशति जनाः जलप्रपाते अप्रत्यक्षाः इति वृत्तान्तः आगत आसीत्। इतरेभ्यः अन्वेषणमनुवर्तते।

Thursday, June 26, 2025

 ऊस् चतुरङ्गस्पर्थायां प्रज्ञानानन्दः विजयकिरीटं प्राप्तवान् ।

   भारतस्य कुशलाः कुमाराः यथाकालं विजयं प्राप्नुवन्ति। उस्बक्किस्थाने आयोजितायां चतुरङ्गक्रीडायां भारतस्य प्रज्ञानानन्दः प्रथमस्थानं प्राप्तन्। अष्टमश्रेण्याः स्पर्धा पर्यन्तं प्रथमस्थाने विराजितं नोडिर् बेक् अब्दुसत्तो रोव् इत्याख्यं पराजित्य आसीत् अस्य विजयः ।

 शुभांशवे शुभयात्रा। 

शुभांशुः सहयात्रिकाश्च बहिराकाशनिलयं प्राप्तवन्तः।

 ४१ वर्षेभ्यः परं बहिराकाशं प्राप्यमाणः भारतीयः।

फ्लोरिडा> षट्वारं परिवर्तितम् आक्सियं ४ दौत्यं विजयपथम् अवाप। भारतीयः शुभांशु शुक्लस्य चालकत्वेन वर्तमानं   स्पेय्स् एक्स् संस्थायाः ड्रागणपेटकं वहन्ती फाल्कण् - १० इति विक्षेपिणी इतरैः त्रिभिः यात्रिकैः सह बुधवासरे १२ वादने (भारतसमयः) यू एसे फ्लोरिडा केन्नडि बहिराकाशकेन्द्रात् उदगच्छत्। अद्य अपराह्ने  चतुर्वादने नासायाः अन्ताराष्ट्र बहिराकाशनिलयं प्राप्य पेटकं निलयेन सह बद्धम्।

 हिमाचलप्रदेशे मेघविस्फोटनं  - २० जनाः अप्रत्यक्षाः।द्वौ मृतौ। 

षिंला> हिमाचलप्रदेशे मेघविस्फोटनं दुरापन्नम्। तस्य   दुष्प्रभावेण जातायाम्  अतिवृष्ट्यां विंशति जनाः अप्रत्यक्षाः जाताः। तेषु द्वयोः मृतदेहौ अधिगतौ। द्वित्रिभिः दिनैः अनुस्यूतायाम् अतिवृष्ट्यां महान्नाशः। पञ्च जनपदेषु रक्तजाग्रत्ता उद्घोषिता।

 श्रीनारायणगुरुदेवदर्शनं समस्तमानवराशेः  सम्पत्तिः - प्रधानमन्त्री। 

महात्मा गान्धि - नारायणगुरुमेलनस्य शताब्दिः आमानितः। 

नवदिल्ली> अद्वैतवेदान्तस्य प्रायोगिकप्रतिष्ठापकस्य केरलस्य आध्यात्मिक-नवोत्थानाचार्यस्य च श्रीनारायणगुरोः दर्शनमशेषं समस्तमानवकुलस्य प्रगत्यर्थम् अमूल्यसम्पदिति प्रधानमन्त्री नरेन्द्रमोदी प्रस्तुतवान्। सर्वविधपृथक्करणमुक्तं समाज एव नारायणगुरुणा विभावितः, तादृशं सम्पूर्णताभावं स्वीकृत्य पृथक्करणस्य सर्वाः सम्भावनाः निर्मार्जयितुमेव प्रशासनस्यास्य उद्यम इति प्रधानमन्त्री अवोचत्। 

  महात्मागान्धिनः श्रीनारायणगुरोः च मिथः शिवगिरौ  सम्पन्नस्य ऐतिहासिकमेलनस्य शताब्द्युत्सवं दिल्ल्यां विज्ञानभवने उद्घाटनं कुर्वन् भाषमाणः आसीत् नरेन्द्रमोदिवर्यः। श्रीनारायणधर्मसंघं ट्रस्ट् इत्यस्य नेतृत्वे समायोजिते कार्यक्रमे शिवगिरिमठस्य अधिपतयः  सच्चिदानन्दस्वामिनः अध्यक्षपदमलङ्कुर्वन्। 

  राष्ट्रस्य चूषित-पीडित-पार्श्ववत्कृतसमाजेभ्यः यः महत्वपूर्णः निर्णयः यदा यदा स्वीक्रियते तदा तदा श्रीनारायणगुरुः स्मृतिपथमागच्छतीति उद्घाटनभाषणे प्रधानमन्त्री उक्तवान्। प्रशासनस्य "सब का साथ, सब का विकास" [सर्वैः सह, सर्वेषाम् अभिवृद्धिः] इत्याशयस्य प्रचोदना गुरुदेवदर्शनमिति तेनोक्तम्। गुरुदेवस्य 'आत्मोपदेशशतकम्' 'निवृत्तिपञ्चकम्' इत्यादयः कृतयः तेन परामृष्टाः। 

  कैरल्या सदः अभिसम्बुध्य हिन्दीभाषया प्रभाषणमारब्धवान् प्रधानमन्त्री गुरोः बहूनि आप्तवाक्यानि कैरल्यामेव उक्तवान् इत्येतत् कौतुकस्य विषयोSभवत्।

 इङ्गलाण्ट - भारतनिकषस्पर्धा 

इङ्गलाण्टः विजयीभूतः। 

लीड्स्> प्रतिद्वन्दिनः क्रीडाङ्कणे क्रीडायाः चरणद्वयेन पञ्च शतकानि ८३५ धावनाङ्कान् च सम्प्राप्तान्यपि भारताय विजयद्वारं नोद्घाटितम्। आद्यन्तम् उद्वेगभरितायां प्रथमनिकषस्पर्धायाम् इङ्गलाण्टस्य पञ्च ताडकानां विजयः। 

  ३७१ धावनाङ्कानां विजयलक्ष्येण कन्दुकताडनमारब्धवते इङ्गलाण्टाय साक् क्रोली [६४] बन् डकट् [१४९] इत्येतौ भद्रमाधारं कृतवन्तौ।  ततः चतुरान् क्रीडकान् बहिर्नीत्वा क्रीडानियन्त्रणं भारतेन स्वीकृतमपि जो रूट् [५३*], जामि स्मितः [४४*] इत्येतौ इङ्गलाण्टं विजयतीरं नीतवन्तौ।

Wednesday, June 25, 2025

 ट्रम्पस्य व्यवधानम्! 

युद्धस्थगनम्। 

वाषिङ्टणः> इरान-इस्रयेलयोर्मध्ये  साप्ताहिकद्वयं दीर्घितं युद्धं कुजवासरे स्थगितमिति डोनाल्ड ट्रम्पेन निगदितम्। किन्तु तदनन्तरं टेहरानस्य उत्तरपश्चिमदिशि स्फोटनशब्दः श्रुत इति इरानीयवार्तामाध्यमैः आवेदितम्। 

  इरानः इस्रयेलश्च परस्पराक्रमणं समापयितुं सम्मतिं प्राकटयतामिति मङ्गलवासरे प्रत्युषसि १. ३० वादने [भारतीयसमयः] ट्रम्पः  'ट्रूत् सोष्यल्'द्वारा निगदितवान्। शान्तिसंस्थापनाय राष्ट्रद्वयमपि आत्मानम् अभ्यर्थयत इति च ट्रम्पेन सूचितम्। मङ्गलवासरे प्रभाते १०. ३० वादने आक्रमणस्थगनं प्रवृत्तिपथमागमिष्यतीति च तेन प्रस्तुतमासीत्। 

  किन्तु सायं पञ्चवादने एव युद्धस्थगनं सार्थकमभवदिति ट्रम्पेन उद्घोषितम्। एतदाभ्यन्तरे इरानः इस्रयेलश्च ट्रम्पस्य अधिक्षेपस्य अर्हौ जातौ।

 इतिहासप्रसूतिः। 

१३० कि मी डयित्वा प्रथमं विद्युत् यात्राविमानम्!

अलिया सि एक्स् ३०० इति विद्युत् विमानम्। 

वाषिङ्टणः> यात्रिकान् वहत् विश्वस्मिन् प्रथमं विद्युता प्रवर्तमानं यात्राविमानं विजयपूर्णं डयितम्। यू एस् राष्ट्रस्य 'ईस्ट् हाम्टण्' विमाननिलयात् 'जोण् एफ् केन्नडि' विमाननिलयं प्रति चतुरान् यात्रिकान् ऊढ्वा आसीत् विमानस्य डयनम्। 

  ३० मिनिट् मितसमयेन १३० कि मी मितदूरडयनाय इन्धनव्ययः केवलं अष्ट डोलर् [६९४ रूप्यकाणि] आसीत्। एतद्दूरं उदग्रयाने अटितुं १६० डोलर् [१३८८५ रूप्यकाणि] आवश्यकानि। 

  'बीटा टेक्नोलजीस्' संस्थया निर्मितम् 'अलिया सि एक्स् ३००' इति विमानमेव व्योमयात्राचरित्रे नूतनमध्यायं विरचितवत्। राष्ट्रे लघु यात्रेभ्यः एतदुपकारकमिति निर्माणसंस्थया निगदितम्। आगामिवर्षे सेवां समारब्धुं शक्यते इति तैरभिमानितम्।

 चीनस्य विदेशकार्यमन्त्रिणा सह अजित डोवलस्य मेलनम्। 

बीजिंग्> चीनराष्ट्रस्य  विदेशकार्यमन्त्री वाङ् युयि इत्यनेन सह भारतस्य सुरक्षोपदेष्टा अजित डोवलः मेलनं कृतवान्। एस् सि ओ इत्यस्य सुरक्षासमित्याः कार्यदर्शिनां विंशे सम्मेलने भागं कर्तुं चीनं प्राप्तवानासीत् डोवलः। 

 भारत-चीनयोः सौहार्दशक्तीकरणं, भीकरतां निर्मार्ज्य शान्तिसंस्थापनम् इत्यादिविषयाः उभयोः चर्चायाम् उन्नीताः इति सूच्यते।

Tuesday, June 24, 2025

 वि एस् अच्युतानन्दः आतुरालयं प्रवेशितः।


अनन्तपुरी> शारीरिकास्वास्थ्यात् केरलस्य भूतपूर्वः मुख्यमन्त्री तथा वरिष्ठः साम्यवादीदलस्य नेता च वि एस् अच्युतानन्दः आतुरालयं प्रवेशितः। हृदयसम्बन्धेन अस्वास्थ्येन अनन्तपुर्यां एस् यु टि आतुरालयस्य अत्याहितविभागे परिचर्यायामस्ति सः। तस्य स्वास्थ्यस्थितिः तृप्तिकरः इति आतुरालयाधिकृतैः सूचितम्।

 भारत-इङ्गलान्ट् क्रिकट् निकषस्पर्धा उज्वलपराकाष्ठायाम्। 

ऋषभ पन्तस्य अनुस्यूतं द्वितीयशतकम् [११८]

के एल् राहुलस्यापि शतकम्। [१३७]

इङ्गलान्टं विरुध्य शतकं प्राप्तवान् के एल् राहुलः। 

लीड्स्> इङ्गलान्टस्थे लीड्स् क्रीडाङ्कण् सम्पद्यमाना भारत-इङ्गलान्ट्दलयोः प्रथमनिकषस्पर्धा अन्तिमे दिने उज्वलपराकाष्ठायां सम्प्राप्ता। प्रथमचरणे (innings) षट् धावनाङ्कानाम् आधिपत्येन भारतम् इङ्गलण्टाय ३७९ धावनाङ्कानां विजयलक्ष्यम् अदात्। 

  द्वितीयचरणे भारतस्य ऋषभ पन्तः को एल् राहुलश्च शतकं प्राप्तवन्तौ। तदा परिणामः भारतायानुकूलः भविष्यतीति भासते स्म। किन्तु अन्तिमेषु कन्दुकताडकेषु  अनुस्यूततया बहिर्गतेषु भारतस्य धावनाङ्कसम्प्राप्तिः ३६४ इत्यस्मिन् समाप्ता। अनेन इङ्गलण्टस्य विजयलक्ष्यं ३७१ अभवत्। ह्यः क्रीडासमाप्तौ इङ्गलण्टः २१/० इत्यस्ति। 

अङ्कप्राप्तिसूचिका - भारतं  ४७१, ३६४। इङ्गलण्टः ४६५,२१/०।

 ओपरेषन् सिन्धुः।

इस्रयेलात् प्रथमसंघः भारतं सम्प्राप्तः।

नवदिल्ली> ओपरेषन् सिन्धुरिति भारतीयानाम् अपनयनाभियोजनायाः अंशतया इस्रयेलदेशात्  प्रथमसंघं वहत् विमानं गतरात्रौ दिल्लीं सम्प्राप्तम्। इस्रयेलात् स्थलमार्गेण जोर्दानं प्राप्तवन्तः १६१ भारतीयाः सविशेषविमाने एव स्वदेशं प्राप्तवन्तः। 

  इरानतः अपि एकं विमानं दिल्लीं सम्प्राप्तम्। इतःपर्यन्तं १७१३ भारतीयाः इरानात् अपनीताः। बिहारं, जम्मु-काश्मीरं, दिल्ली, उत्तरप्रदेशः, राजस्थानं, गुजरात्, महाराष्ट्रम् इत्येतानि राज्यस्थाः भवन्ति प्रत्यागतवत्सु अधिके।

Monday, June 23, 2025

 संघर्षः लघूकरणीय इति नरेन्द्रमोदी इरानं प्रति। 

इरानराष्ट्रपति-भारतप्रधानमन्त्रिसम्भाषणं सम्पन्नम्। 

नवदिल्ली> इरान-इस्रयेलयुद्धे भारतस्य प्रधानमन्त्री नरेन्द्रमोदी आशङ्कां प्राकटयत्। चर्चाभिः नयतन्त्रसम्भाषणैः इस्रयेलं प्रति संघर्ष लघूकरणीयः इति नरेन्द्रमोदी इरानस्य राष्ट्रपतिं मसूद पेसष्कियानं निरदिशत्। इराने अमेरिकायायाः बम्बाक्रमणस्य अनन्तरमासीत् मोदिनः मसूदेन सह दुरवाणीद्वारा सम्भाषणम्।

 युद्धे अमेरिका अपि। 

इरानस्य त्रिषु आणवनिलयेषु  बोम्बवर्षणं कृतम्। 

इस्रयेलं प्रति इरानस्य प्रत्याक्रमणम्। 


टेह्रान्> इरानस्य आणवाभियोजनानाम् उन्मूलनं कर्तुम् इति उद्घुष्य इस्रयेलेन आरब्धे इरान-इस्रयेलयुद्धे  अमेरिका अपि भागभाक् अभवत्। रविवासरे प्रत्युषसि इरानस्य त्रिषु आणवनिलयेषु अमेरिक्कायाः 'बि-२' नामकानि बोम्बवर्षणविमानानि बोम्बवर्षणमकुर्वन्। 

 नतान्स्, इस्फहान्, फोर्दो इत्येतानि आणवनिलयानि लक्ष्यीकृत्य 'बङ्कर् बस्टर्' नामकानि तीव्रप्रहरशक्तियुतानि बोम्बस्फोटकानि वर्षितानीति डोनाल्ड ट्रम्पेन सामाजिकमाध्यमेन निगदितम्। आणवनिलयत्रयस्य उन्मूलनाशमकरोदिति अमेरिकया अभिमानितम्। आक्रमणवार्ता इरानेन दृढीकृता;  किन्तु तेषां गौरवाः दोषाः न सम्पन्नाः इति इरानेनापि अभिमानितम्।

  होराणामाभ्यन्तरे इरानः इस्रयेलस्य बहुषु प्रदेशेषु अग्निशस्त्राण्युपयुज्य आक्रमणमकरोत्।

Sunday, June 22, 2025

  कृत्रिमबुद्धिमत्ता मस्तिष्के निष्क्रियत्वम् करोति वा ?  

विषयेऽस्मिन् अनुसन्धानं प्रचलति। यूनाम् अध्ययने वैज्ञानिकप्रवर्तनेषु च चाट् जी टी पी सदृशानम् अनुप्रयोगाणां दुष्प्रभावः आशङ्का जनकः इति वैज्ञानिकाः अभिप्रियन्ति।

  मसाच्युसेट्स् इन्स्टिट्यूट् ओफ् टेक्नोलजी ( MIT ) इत्यस्य परीक्षणशालायां विद्यमानाः वैज्ञानिकाः एव एवम् अभिप्रेन्ति। १८ - ३९ वयस्कान् ५४ यूनः संगृह्य आसीत् गवेषणम्। चाट् जी टी पि, गूगिळ् सेर्च् इत्यादीनि  कृत्रिमबुद्धिमत्ता-संविधानान् उपयुज्य उपन्यासरचनायै यूनां एकः गणः  निर्दिष्टः अन्ये गणः एतासां सुविधानाम् उपयोगं विना लेखनाय निर्दिष्टः। 

निरीक्षणस्य फलम् एवम् आसीत् -

    अन्तर्जाल-अनुप्रयोगादि सुविधायाः उपयोगं विना ये अध्ययनं कृतवन्तः ते, अधिकतया बौधिकप्रगतिं प्राप्तवन्तः। अनन्तरं तेभ्यः अपि अन्तर्जालसुविधायाः उपयोगाय अनुज्ञा दत्ता। तदनन्तरं तेषां बुद्धिमाने अत्यधिका प्रगतिः दृष्टा। अतः प्रथमं स्वतन्त्रचिन्तायै  अवसरं दत्वा तदनन्तरम् आधुनिक अनुप्रयोगसुविधायाः उपयोगः क्रियते चेत् अध्येतॄणां बौद्धिकमण्डलस्य  अतिविशिष्टं वर्धनं भविष्यति इति भवति अनुसन्धानस्य निष्कर्षः।

 योगदिनं समाचरितम्। 

योगः शान्तेः दिशं दिशति - नरेन्द्रमोदी । 


नवदिल्ली> आविश्वे संघर्षेषु वर्धमानेषु योगः शान्तेः दिशं दिशतीति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अवोचत्। संघर्षात् सहयोगं प्रति, सम्मर्दात् परिहारं प्रति योगः लोकं नयतीति सः उक्तवान्। आन्ध्रप्रदेशे विशाखपट्टणे अन्ताराष्ट्रीययोगदिने भागं कुर्वन् भाषमाणः आसीत् नरेन्द्रमोदी। 

  त्रिलक्षं जनैः भागं कृतेSस्मिन्  योगदिनाचरणकार्यक्रमे प्रधानमन्त्री नेतृत्वमावहत्। योगानुष्ठानं जीवनशीलं कारयेदिति मोदी अन्ताराष्ट्रसमाजं प्रति अभ्यर्थयत।

Saturday, June 21, 2025

 ओपरेषन् सिन्धुः। 

चतुर्षु विमानेषु सप्तशताधिके भारतीयाः स्वराष्ट्रं प्रापुः। 

नवदिल्ली> इरान-इस्रयेलयोः युद्धेन इराने लग्नाः ७७३ भारतीयछात्राः इतःपर्यन्तं भारतं प्रत्यागतवन्तः। इरानस्थात् मषाद् इत्यस्मादासीत् चतुर्थं विमानं प्रस्थितम्। भारतस्य अर्थनामनुसृत्य इरानस्य व्योममार्गः उद्घाटितः। 

 अग्निबाधिता 'वान् हाय्' महानौकां श्रीलङ्कानौकाश्रयम् अपनेतुम् उद्यमः। 

कोच्ची> कोष़िक्कोट् समीपे आरबसमुद्रे सप्ताहद्वयात्पूर्वम् अग्निबाधिता 'वान् हाय् ५०३' इति पण्यमहानौकां अग्निनिर्मूक्तां कृत्वा श्रीलङ्कस्थां हम्पन् टोट्टा महानौकाश्रयं प्रति नेतुं सौविध्यता विचार्यते। इदानीं केरलतटात् ७२ नोटिकल् मैल् मितं दूरे महानौका वर्तते। ततः समीपस्थः महानौकाश्रयः भवति हम्पन् टोट्टा। ४८० नोटिकल् मैल् मितं दूरमस्ति। 

  चिरकालीनः व्यापारबन्धः अनेन महानौकाश्रयेन सह महानौकासंस्थायाः अस्ति। तदर्थं महानौकाश्रयाधिकृतैः सह चर्चा  प्रारब्धा।

 मेसी भारतं आगमिष्यतीति सूच्यते। 


नवदिल्ली> अर्जन्टीनायाः वरिष्ठः पादकन्दुकक्रीडकः लयणल् मेसी डिसम्बरमासे भारतमागच्छतीति सूच्यते। कोल्कोत्ता, मुम्बई, दिल्ली नगरेषु विविधेषु पादकन्दुककार्यक्रमेषु भागं करिष्यतीति राष्ट्रियवार्तामाध्यमैः आवेद्यते।

Friday, June 20, 2025

 राष्ट्रे कोविड् रोगिणः आकुञ्चन्ति। 


नवदिल्ली> राष्ट्रे कोविड् रोगिणां संख्या आकुञ्चति। वर्तमानीनरोगिणां संख्या ऊनषट्सहस्रमिति केन्द्रप्रशासनेन निगदितम्। 

  अधिकतमं प्रकरणानि केरले सन्ति - १३०९। गुजराते १०४६, वंगे ७४७ इत्येवं भवति इतरराज्येषु कोविड् रोगिणां संख्या।

 'ओपरेषन् सिन्धुः' -  इरानात् प्रथमसंघः भारतं सम्प्राप्तः।

नवदिल्ली> इरान-इस्रयेलयुद्धे तीव्रे द्वाभ्यामपि राष्ट्राभ्यां भारतीयान् अपनेतुं प्रारब्धा योजना - 'ओपरेषन् सिन्धुः' नामिका - केन्द्रप्रशासनेन शीघ्रा कारिता। इरानतः भारतीयानां प्रथमसंघः  गतदिने प्रत्युषसि दिल्लीं सम्प्राप्तः। 

 इरानदेशात् स्थलमार्गेण अर्मेनियां प्रापितान् ११० वैद्यकीयछात्रान् विमानेन दिल्लीम् आनयत्। इस्रयेलात् स्वदेशं प्राप्तुम् अभिलषतः नागरिकानपि आनेतुं निश्चयः कृत इति विदेशकार्यमन्त्रालयेन निगदितम्।

भारत-क्रोयेष्या प्रधानमन्त्रिणोः मेलनं सम्पन्नम्। 

मोदिने संंस्कृतव्याकरणग्रन्थः  पुरस्कारः।

क्रोयेष्यायाः प्रधानमन्त्री आन्द्रे प्लेन् कोविच् वर्यः नरेन्द्रमोदिने संस्कृतव्याकरणग्रन्थं ददाति। 

सग्रेेब्> त्रिराष्ट्रपर्यटनस्य अंशतया क्रोयेष्यां प्राप्तवते नरेन्द्रमोदिने प्रेमोष्मलं स्वीकरणम्। बुधवासरे क्रोयेष्यायाः प्रधानमन्त्री आन्द्रे प्लेन् कोविच् वर्यं  भारतप्रधानमन्त्री नरेन्द्रमोदी अमिलत्। उभयोरपि राष्ट्रयोः व्यापार-वाणिज्य- सांस्कृतिकसहयोगे चर्चा सम्पन्ना। इदंप्रथममेव कस्यचन भारतप्रधानमन्त्रिणः क्रोयेष्यासन्दर्शनम्। 

क्रोयेष्यायां मुद्रितस्य संस्कृतव्याकरणग्रन्थस्य प्रथमसंस्करणस्य एका प्रतिकृतिः आन्द्रे प्लेन् कोविच् वर्यः नरेन्द्रमोदिने सम्मानितवान्। तत्रत्यः शास्त्रज्ञः धर्मप्रचारकश्च फिलिप् वेस्दीन् इत्यनेन लाटिनभाषायां लिखितः संस्कृतव्याकरणग्रन्थः एव सम्मानितः।

 वेस्दीने भारते उषितवति केरलपण्डितेभ्यः हस्तलिखितप्रतिकृतिभ्यश्च समाहृतस्य विज्ञानस्य आधारे रचितो ग्रन्थो भवत्ययम्। अनेनग्रन्थेन सह अन्यत् ग्रन्थद्वयमपि मोदिने दत्तवान् आन्द्रेवर्यः।

Thursday, June 19, 2025

अष्ठवयस्कायाः बालिकायाः पुस्तकं प्राकाशयत्।

  कालटी> वाचनदिने (जूण् १९) अष्ठवयस्कायाः बालिकायाः पुस्तकं प्राकाशयत्। केरले कल्लूर्काटे विद्यमानस्य सरस्वतीमन्दिरस्य तृतीय कक्षायाः छात्रा भवति इषानी षिजू। तया रचितायाः सार्वजनिक-प्रश्नोत्तरपुस्तिकायाः प्रकाशनम् अद्य सम्पन्नम् अभवत्। विद्यालयस्य प्रधान- अध्यापिका उषा रघु: पुस्तिका प्रकाशितवती। पुस्तिकायाः नाम 'इषानि मोष़िकळ्' नाम इषानि वचांसि। एकसंवत्सरपर्यन्तं वार्तापत्रिकासु आगतासु वार्तासु अन्तर्गतासु विषयेषु अधिष्ठितं भवति इयं प्रश्नोत्तरपुस्तिका। 

रचयिता इषानी षिजू



 अहम्मदाबाद आकाशदुरन्तः 

२०८ मृतशरीराणि प्रत्यभिज्ञातानि; १७० प्रत्यर्पितानि।

अहम्मदाबादः> अतीते गुरुवासरे अहम्मदाबादस्थे सर्दार् वल्लभभाय् पटेल् विमाननिलये दुरापन्ने विमानदुरन्ते मृतेषु २०८ जनानां मृतशरीराणि डि एन् ए परिशोधनद्वारा  प्रत्यभिज्ञातानि। एषु १७० मृतशरीराणि बान्धवेभ्यः प्रत्यर्पितानि। 

  विमानस्थाः २४१ जनाः विमानभञ्जनस्थाने स्थिताः २९ जनाश्च मृत्युमुपगताः इति आधिकारिकतया स्थिरीकृतमासीत्।

 वयनाट् भौममार्गः। 

केन्द्रवातावरणमन्त्रालयस्य अनुज्ञा।


नवदिल्ली> केरले वयनाट् प्रदेशं गन्तुं मार्गान्तररूपेण समर्पितायै 'आनक्कांपोयिल् - मेप्पाटि भौममार्ग' योजनायै बहवोपाधिभिः केन्द्र वातावरणमन्त्रालयस्य अनुज्ञा लब्धा। निर्दिष्टे कोष़िक्कोट् - वयनाट् पङ्क्तिचतुष्टयमार्गे अन्तर्भवति अयं सुरङ्गमार्गः। वर्तमानस्य वयनाट् कन्दरमार्गस्य स्थाने भवत्ययं मार्गः।  अनया अनुज्ञया वीथीनिर्माणस्य साङ्केतिकविघ्नाः अपगताः इति PWD अधिकारिभिः निगदितम्। २१३४ कोटिरूप्यकाणां भवतीयम् अभियोजना।

 पञ्चसु विधानसभामण्डलेषु मतदानं प्रारब्धम्। 

नवदिल्ली> भारते चतुर्षु राज्येषु पञ्चसु विधानसभामण्डलेषु उपनिर्वाचनीया मतदानप्रक्रिया अद्य सम्पद्यते। 

 गुजराते काडि, विसवदरम् इति मण्डलद्वये, केरलं, पञ्चाबः, पश्चिमवंगः इत्येतेषु राज्येषु यथाक्रमं निलम्बूरं, लुधियाना, कालिगञ्च् इति  एकैकस्मिन् मण्डले च उपनिर्वाचनं विधत्तम्। मतगणना त्रयोविंशे दिनाङ्के भविष्यति।

ईसरायेलदेशेन सह संघर्षे पराजयं न स्वीकरिष्यते – इराणस्य नेता आयतुल्लाः अली खमेनेई।

     इराणदेशस्य परमोच्चनेता आयतुल्लाः अली खमेनेई महोदयः घोषयामास यत् –ईसरायेलदेशेन सह सङ्घर्षे इराणदेशः कदापि पराजयं न स्वीकरिष्यति। तेन उक्तं यत् यदि अमेरिकादेशस्य सैन्यम् अस्मिन् संघर्षे प्रविशेत्, तर्हि तेन अपरीहार्या हानिः उद्पाद्यते, सा हानिः परिहर्तुम् अशक्या भविष्यति। राष्ट्रिय-दूरदर्शनद्वारा राष्ट्रं प्रति अभिभाषणं कृत्वा स्पष्टम् अकथयत् यत् –"युद्धस्य युद्धेन, बाणस्य बाणेन च प्रत्युत्तरं दास्यामः। यः कश्चन प्रकारेण वा भीषणेन आदेशेन वा अस्मान् प्रति आगच्छति, तस्य सम्मुखे इराणदेशः न कदापि नमिष्यति "।

      तेन पूर्वसूचना प्रदत्ता यत् यदि अमेरिकया ईसरायेलाय सैनिकसाहायं दीयते तर्हि तेन अमेरिका महती अनुत्तरणीया हानिः निष्पद्येत। "इराणं, तस्य जनान्, तेषाम् इतिहासं च यः जानाति सः विवेकी जनः, कदापि भीषणभाषया न भाषते। कारणम्, इराणजनाः पराजयं न स्वीकरिष्यन्ति।"

Wednesday, June 18, 2025

 इरान-इस्रयेलयोः युद्धे ट्रम्पस्य हस्तक्षेपः। 

इरानेन "निरुपाधिकम् आत्मसमर्पणं" कार्यम्।

टोरन्टो> पञ्चदिनात्मकेन अनुवर्तमाने इरान-इस्रयेलयोः युद्धे अमेरिकायाः राष्ट्रपतेः डोनाल्ड ट्रम्पस्य हस्तक्षेपः। इरान-इस्रयेलसंघर्षाय यथातथं परिसमाप्तिः आवश्यकीति प्रस्तुतवान् ट्रम्पः कतिपयहोराणामनन्तरं इरानेन "निरुपाधिकम् आत्मसमर्पणं" क्रियतामिति ट्रम्पः स्वस्य 'ट्रूत् सोष्यल्' नामके सामाजिकमाध्यमे सूचितवान्। 

  इरानस्य परमोन्नतनेता अयत्तोल्ला खोमीनि वर्यः कुत्र निलीयते इति जानाति; तस्य हत्या सुकरा अपि इदानीं तदर्थं न प्रयतते इति च ट्रम्पेन उक्तम्।

 इरानतः भारतीयाः अपगन्तव्याः इति भारतस्यादेशः।

   इरान-इस्रयेलयोः युद्धे तीव्रे  इरानस्य राजधनीतः टेह्रानतः सर्वे भारतीयाः अपसरणीयाः इति भारतप्रशासनेन आदिष्टम्। इस्रयेलः टेहराने व्योमाक्रमणम् आरब्धम्। 

  ११० भारतीयछात्राः अर्मेनियां प्रति गच्छन्तीति सूच्यते।

 पलास्तिकविमुक्तकेरलाय   उच्चन्यायालयस्य आदेशः। 

पर्वतसमीपवर्तिषु विनोदपर्यटनकेन्द्रेषु आराज्यं विवाहकार्यक्रमेषु च पलास्तिकवस्तूनि निरुद्धानि। 

आदेशः गान्धिजयन्तिदिनात् प्रवृत्तिपथमानेतव्यः। 

कोच्ची> केरलराज्यमशेषं वैवाहिककार्यक्रमेषु तथा  मून्नार् अभिव्याप्य सर्वेषु पर्वतोपान्तविनोदपर्यटनकेन्द्रेषु  च एकवारम् उपयुज्यमानानि पलास्तिकवस्तूनि निरुध्य उच्चन्यायालयेन आदेशः विज्ञापितः। अस्मिन् वर्षे महात्मागान्धिनः जन्मदिनादारभ्य [ओक्टोबर् २] आदेशं प्रवृत्तिपथमानेतुं प्रक्रमाः स्वीकर्तव्याः इति न्यायाधीशौ बच्चु कुर्यन् तोमसः, पि गोपिनाथः इत्येतयोः नीतिपीठः राज्यस्य  कार्यदर्शिमुख्यं [Chief Secretary] तद्देशशासनविभागस्य कार्यदर्शिनं च प्रति निरदिशत्। 

  अधोनिर्दिष्टानामेव निरोधः आदिष्टः। 

+ऊनपञ्चलिटर् मितानां पलास्तिककूप्यः। 

+ ऊनद्विलिटर् मितानां शीतलपानीयानां पलास्तिककूप्यः।

+ पलास्तिकपलालानि [straws], स्थालिका,चषकः। 

+ भोज्यभाण्डाय उपयुज्यमानानि पलास्तिकोत्पन्नानि इत्यादीनि। 

 स्वच्छं वातावरणसम्पादनम् अस्माकं अनन्यप्रापणत्वेऽपि प्रथमाप्यम् इत्येतद्दृढीकरणं सर्वेषां कर्तव्यम् इत्यपि नीतिपीठेन स्मारितम् ।

Tuesday, June 17, 2025

 इरान-इस्रयेलयुद्धं रक्तरूषितम्। 

इरानस्य देशीयदूरदर्शनास्थानम् आक्रमितम्। 

टेह्रान्> द्वयोरपि राष्ट्रयोः युद्धं सम्पूर्णताम् आप्नोतीति आशङ्कां जनयन् इरान-इस्रयेलयोः युद्धं रक्तरूषितं वर्तते। गते सायंकाले इस्रयेलेन इरानस्य राष्ट्रिय दूरदर्शनस्य आस्थानं आक्रमितम्। तत्समयवार्तासम्प्रेषणं सम्पद्यमानवेलायाम् आसीत् आक्रमणम्। 'ऐ आर् ऐ बी' इति तद्देशीयदूरदर्शनस्य आस्थानमेवाक्रमितम्। किन्तु काचित् होरानन्तरं सम्प्रेषणं पुनरारब्धम्।

 रुद्रास्त्रेण भारतं परं प्रबलीकृतम्। 

जयपुरं> भारतेन विकसितं आधुनिकड्रोण् शस्त्रस्य परीक्षणं विजयोSभवत्। पञ्चाशत् कि मी दूरे निष्ठया 'आक्रमणं' कृत्वा प्रत्यागतं रुद्रास्त्रमिति कृतनामधेयं नूतनमिदं ड्रोणशस्त्रम्। 

  प्रतिरोधक्षेत्रे निजीयसंस्थया Solar defense and Airo space Ltd इत्यनया निर्मितं रुद्रास्त्रं गतदिने राजस्थाने पोखराने परीक्षितम्। परीक्षणे सैन्यस्य बहवः मानदण्डाः अनेन अधिगताः।

कोङ्कणप्रदेशेषु  अतिवर्षः। रेल्यानानि विलम्बेन गच्छन्ति।

  कण्णूर्> अतिवर्षहेतुना कोङ्कणपथे रेल्यानानि विलम्बेन गच्छन्ति। ह्य: मध्याह्ने प्रस्थास्यमानः मङ्गुलूरु - तिरुवनन्तपुरं एक्स्प्रस् (१६३४८) द्विहोराधिकविलम्बेन ४.२६ वादने एव माङ्गलूरतः प्रस्थितः। युगलयानमिति प्रसिद्धस्य मुम्बै बाङ्गलुरु मत्स्यगन्ध एक्स्प्रस् नाम रेल्यानस्य विलम्बः एव अन्यरेल्यायानानां विलम्बकारणमिति अधिकारिणः सूचयन्ति । युगलयानानाम् आगमने विलम्बः जातः इत्यतः मङ्गलूरु - गोवा मेमू , मङ्गलूरु चत्वरं - मुम्बै अतिशीघ्रयानं, मुरुडेश्वर् - बङ्गलूरू इत्यादीनि रेल्यानानि होराद्वयविलम्बेन गच्छन्ति इति अधिकारिभिः प्रोक्तम्।

Monday, June 16, 2025

 शुभांशु शुक्लः प्रत्यागतवान्। आक्सियं ४ परियोजना  सम्पूर्णा।

  भारतस्य बहिराकाशसञ्चारी शुभांशुशुक्लः चरित्रमारचितवान्। अष्टादशदिनानि यावत् बहिराकाशनिलये उषित्वा एव सः परीक्षण- निरीक्षणानि कुशलतया कृतवान्। अनन्तरम्  अद्य  भारतसमये सायं त्रिवादने भूमिं सम्प्राप्तवान्। स्पेस् एक्स् इत्यस्य क्रू ड्रागण् पेटिकायां  दक्षिणकालिफोर्णियायाः तीरे पसफिक् महासमुद्रे आसीत् अवतरणम्। सञ्चारिणः सर्वे सुरक्षिताः प्रत्यागताः। एवं प्रकारेण आक्सियं ४ परियोजना सफला सम्पूर्णा च समभवत्।

 सैप्रसे नरेन्द्रमोदिने उज्वलं स्वीकरणम्। 

सैप्रसं प्राप्तं नरे्द्रमोदिनं राष्ट्रपतिः विमाननिलयं प्राप्य स्वीकरोति। 

निकोसिया> त्रिराष्ट्रपर्यटनस्य अंशतया सैप्रसराष्ट्रं प्राप्तवते भारतप्रधानमन्त्रिणे नरेन्द्रमोदिने उज्वलं स्वीकरणं प्रदत्तम्। सैप्रसराष्ट्रपतिः निकोस् क्रिस्टो डौलिड्स् वर्यः साक्षादागत्य विमाननिलये मोदिनं स्वीकृतवान्। 

 उभयोरपि राष्ट्रयोः व्यापार-वाणिज्यभागभाक्त्वमधिकृत्य चर्चा विधास्यते। सैप्रसे भारतीयजनसमूहेन सह मोदिवर्यः संवादं कृतवान्।

 उत्तराखण्डे उदग्रयानदुर्घटनायां सप्त मरणानि। 

रुद्रप्रयागः> उत्तराखण्डे केदारनाथात् प्रतिनिवृत्तान् तीर्थाटकान् वहत् उदग्रयानं विशीर्य सप्त जनाः मृताः। मृतेषु यानचालकः, द्विवयस्का बालिका च अन्तर्भवतः। 

    'आर्यन् प्रैवट् लिमिटड्' संस्थायाः बेल् ४०७ इति उदग्रयानं रविवासरे उषसि गौरीकुण्डस्य केदारघट्टस्थस्य त्रियुगिनारायणस्य च मध्ये वनं प्रपतितमासीत्। पर्यावरणदुष्प्रभावः अस्ति दुर्घटनाहेतुरिति सूच्यते। केदारनाथतीर्थाटनस्य आरम्भात्परं पञ्चमी उदग्रयानदुर्घटना भवत्येषा।

 अग्निवर्षणे इरानः इस्रयेलश्च। 

इराने १२८ मरणानि; इस्रयेले १३। 

इस्रयेले टेल् अवीवे इरानकृते अग्निबाणप्रयोगेण जातं स्फोटनम्। 

टेल् अवीव् /टेहरान्> पश्चिमेष्याम् आशङ्कायाः कण्टकाग्रे स्थापयत् इरान-इस्रेलयोः युद्धं कठिनायते। रविवासरे इस्रयेलस्य मध्योत्तरप्रदेशेषु इरानेन कृते बालिस्टिक् अग्निबाणाक्रमणे दश जनाः हताः। तेषु पञ्च युक्रेनदेशीयाः इति सूच्यते। द्विशताधिके जनाः व्रणिताः। अनेन इस्रयेले त्रयोदश जनानां प्राणहानिरभवत्। 

  इरानस्य तैलेन्धनसम्भरणशालाः, सैनिककेन्द्राणि, आणवनिलयाः इत्येतेषु स्थानेषु गतदिने अपि इस्रयेलयुद्धविमानैः बोम्बवर्षणं कृतम्। इराने इतःपर्यन्तं १२८ जनाः मृत्युमुपगताः।

 शुभांशोः यात्रा जूण् १९ तमे। 

शुभांशु शुक्लः। 

नवदिल्ली> व्योमसेनायाः ग्रूप् केप्टन् पदीयः शुभांशु शुक्लेन सह त्रीणां अन्तरिक्षयात्रा पुनरपिपरिवर्तिता। जूण् १९ तमे दिनाङ्के तस्य यात्रा भविष्यतीति सर्वकारेण निगदितम्। दुष्टपर्यावरणेन, साङ्केतिकदोषेण च द्विवारं यात्रा परिवर्तितम्।

Sunday, June 15, 2025

 केरले अतिवृष्टिः। 

एकादश जनपदेषु विद्यालयानां प्रवृत्तिविरामः। 

कोच्ची> केरले सर्वत्र  दिनद्वयेन अतिवृष्टिः अनुवर्तते इत्यतः सोमवासरे ११ जनपदानां विद्यालयेषु प्रवृत्तिविरामः उद्घोषितः। 

बहुषु जनपदेषु अतिवृष्ट्या जनजीवनं दुस्सहमभवत्। निम्नप्रदेशाः जलनिमग्नाः जाताः। यातायातसुविधाः स्थगिताः।

 पश्चिमेष्या प्रक्षुब्धा। 

आक्रमण-प्रत्याक्रमणे इरानः इस्रयेलश्च। 

इरानस्य प्रत्याक्रमणे इस्रयेले त्रीणि मरणानि; महान् नाशः।

 इरानस्य द्वौ सेनाधिकारिणौ च निहतौ इति इस्रयेलः।

इरानस्य प्रत्याक्रमणे विशीर्णानि भवनानि वाहनानि च। दृश्यं इस्रयेलस्थे रमद् गाने। 

टेह्रान् /टेल् अवीव्> इरान-इस्रयेलयोः अनुस्यूताक्रमणप्रत्याक्रमणेषु पश्चिमेष्याभूविभागः प्रक्षुब्धः अस्ति। इस्रयेलेन शुक्रवासरे कृतस्याक्रमणस्य प्रतीकारेण इरानेन विधत्ते प्रत्याक्रमणे त्रयः जनाः मृताः। षष्ट्यधिके जनाः व्रणिताः। ड्रोण्, बालिस्टिक् आग्नेयास्त्राणि इत्यादीनि उपयुज्य आसीदाक्रमणम्। बहूनि भवनानि यानानि च विशीर्णानि। 

  प्रत्युत, इस्रयेनेन अनुवर्तिते आक्रमणे इरानस्य द्वौ जनरल् पदीयौ  सेनाधिकारिणौ अपि हताविति इरानेन स्पष्टीकृतम्। इरानस्य मुख्यानि आणवसम्पुष्टीकरणकेन्द्राणि अपि आक्रमितानि। २४ होरासु इराने १५० लक्ष्यस्थानानि आक्रमितानीति इस्रयेलेन निगदितम्।

 विश्वनिकषक्रिकट् - दक्षिणाफ्रिकाराष्ट्राय किरीटम्। 

किरीट प्राप्तवतः दक्षिणाफ्रिकादलस्य नायक टेम्बा बवूमा पुत्रेण सह विजयाह्लादे। 

लण्टनं> दक्षिणाफ्रिकाराष्ट्रं प्रथमतया विश्वक्रिकट्निकषस्पर्धापरम्परायाम् अन्तिमविजयं प्राप। प्रतिद्वन्दिनम् आस्ट्रेलिया दलं पञ्च क्रीडकैः पराजित्य आसीत् दक्षिणाफ्रिकायाः किरीटधारणम्। 

  तेम्बा बवुमा इत्यस्य नायकत्वे दक्षिणाफ्रिकादलं अन्तिमस्पर्धायाः प्रथमचरणे ७४ धावनाङ्कानां पृष्ठतः आसीत्। ततः द्वितीयचरणे ताडनप्रारम्भकस्य [Opener]एय्डन् मार्क्रमस्य १३६ धावनाङ्कैः, नायकस्य ६६ धावनाङ्कैः च विजयं प्रत्यग्रहीत्। वर्तमानीनविजेता भवति आस्ट्रेलिया । प्राप्ताङ्काः - आस्ट्रेलिया -२१२,२०७। दक्षिणाफ्रिका - १३८, २८२/५।

 'नीट्' परिणामः - प्रथमस्थानं राजस्थानीयछात्राय।

नवदिल्ली> वैद्यकीयप्रवेशाय आयोजितायाः नीट् इति (National Eligibility come Entrance Test) परीक्षायाः परिणामः प्रसिद्धीकृतः। प्रथमश्रेणीचतुष्टयं पुरुषछात्रैः प्राप्तम्। 

  राजस्थानीयः महेश् कुमारः प्रथमस्थानं प्राप्तवान्। तस्य शतमानीयाङ्कः [Percentail score] 99. 9999547 भवति। द्वितीयस्थाने मध्यप्रदेशीयः उत्कर्ष अवाध्यः वर्तते। महाराष्ट्रीयः कृष्णाङ्ग जोषी तृतीयश्रेणीं दिल्लीयः मृणाल किशोर झा चतुर्थश्रेणीं च प्राप्तवन्तौ। 

  २२,०९,३१८ छात्राः नीट् परीक्षां लिखितवन्तः। तेषु १२,३६,५३१ छात्राः योग्यतां प्रापुः। पञ्चलक्षाधिके पुरुषछात्राः सप्तलक्षाधिकाः महिलाछात्राः षट् तृतीयलिंगीयाश्च अन्तर्भवन्ति।

Saturday, June 14, 2025

 दुरन्तस्थानं आतुरालयं च सम्प्राप्य आहतान् समाश्वासयन् प्रधानमन्त्री। 

मोदिवर्यः विश्वासकुमारं छात्रावासस्थानं च सम्पश्यति। 

अहम्मदाबादः> विमानपतनेन भग्नं बि जी वैद्यकीयकलालयस्य छात्रावासम्, आहतानां  प्रवेशनं कारितम् असर्वास्थम् जनकीयातुरालयं [Civil Hospital] च प्रधानमन्त्री नरेन्द्रमोदी ह्यः सम्प्राप्तवान्। दुर्घटनास्थानं सन्दृष्टवान् प्रधानमन्त्री जनकीयातुरालयं प्राप्य दुर्घटनायाः अद्भुतरीत्या रक्षां प्राप्तवन्तं विश्वासकुमार रमेशं प्रथमं संदृष्टवान्। दुर्घटनावृत्तान्तमधिकृत्य तस्मात् अवगतवान् मोदिवर्यः  परिचर्यायां वर्तमानान् २५ आहतानपि संदृष्टवान्। 

  तदनन्तरं व्योमयानमन्त्रालयाधिकृतैः आरक्षणाधिकारिभिः च सह चर्चां कृतवान्। गुजरातस्य मुख्यमन्त्री भूपेन्द्र पटेलः, केन्द्रव्योमयानमन्त्री राममोहन नायिडुश्च प्रधानमन्त्रिणा सह आस्ताम्।

 'वान्हा' पण्यमहानौकायाम् अग्निः नियन्त्रणाधीनः। 

कोष़िक्कोट्> पञ्चदिनैः केरलतीरे समुद्रे अग्निकाण्डेन प्रवहन्त्यां  वान् हाय् ५०३ इति पण्यमहानौकायाम् अग्निः नियन्त्रणाधीनः कारितः। अग्निं पूर्णतया निर्व्यापयितुं द्वादशसहस्रं किलोमितं रासचूर्णमपि विकरीतुं निश्चयः कृतः। 

  एतदाभ्यन्तरे शक्तप्रवाहेण चलन्तीं महानौकां नियन्त्रयितुं बद्धः लोहरज्जुः भग्ना। तथापि अतिसाहसिकतया पुनरपि रज्ज्वा बद्ध्वा तीरसंरक्षणसेनया महानौका नियन्त्राधीना जाता।

 युद्धभीत्यां पश्चिमेष्या। 

इस्रयेलेन इरानः आक्रमितः।

इराने इस्रयेलस्य आक्रमणम्। 

इरानस्य सेनाधिपाः आणवशास्त्रज्ञाश्च हताः। 

टेल् अवीव्> पश्चिमेष्यां युद्धाशङ्कायाः  कण्टकाग्रे स्थापयित्वा इस्रयेलः इरानम् आक्रमत्।  इरानस्य आणवाभियोजनायाः मस्तिष्कमिति कथ्यमानः तथा च "इरान् रवलूषणरि गार्ड् कोर्" इत्यस्य अधिपः जनरल् हुसैन् सलामी, संयुक्तसेनाधिपः मेजर् जनरल् मुहम्मद बखारि, पूर्वतनः सुरक्षोपदेष्टा अलि षंखानि, अन्ये षट् आणवशास्त्रज्ञाश्च आक्रमणे निहता इति इस्रयेलेन निगदितम्। 

   शुक्रवासरस्य प्रत्युषसि प्रादेशिकसमये सार्धत्रिवादने इरानस्य विभिन्नानि आणव-सैनिककेन्द्राणि लक्ष्यीकृत्य युगपत् द्विशताधिकं मनुष्यरहितयुद्धविमानानि उपयुज्य बोम्बाक्रमणं कृतमिति इस्रयेलस्य सेनावक्ता एफि डेफ्रिनः निगदितवान्। इस्रयेलस्य आक्रमणानन्तरं इरानः अपि शताधिकानि ड्रोण् यन्त्राण्युपयुज्य प्रत्याक्रमणमकरोत्। किन्तु तत्सर्वं स्वकीयव्योमप्रतिरोधसंविधानेन भग्नमिति इस्रयेलेन अभिमानितम्। 

  विंशति मासेभ्यः पूर्वं इस्रयेलः हमासमभिव्याप्य इराननुकूलितसायुधसंघटनानि च मिथः आरब्धं युद्धम् इदानीं द्वयोः राष्ट्रयोर्मध्ये आरब्धं युद्धमिति परिणतम्।

 अहम्मदाबाद विमानदुरन्ते विश्वनेतारः  अनुशोचन्ति स्म। 

> भारते गुजरातराज्ये अहम्मदाबादे दुरापन्ने विमानदुरन्ते विश्वनेतॄणाम् आदराञ्जलयः। हृदयभेदिका दुर्घटना इति ब्रिटनस्य प्रधानमन्त्री केय्र् स्टामर् अवोचत्। स्तोभजनकमस्ति दुर्घटनाश्रवणमिति ब्रिट्टनस्य राजा चाल्स् तृतीयः उक्तवान्। 

  रष्यायाः राष्ट्रपतिः व्लादिमिर् पुतिनः, फ्रान्सस्य राष्ट्रपतिः इमानुवल् मक्रोणः, आस्ट्रेलियायाः प्रधानमन्त्री आन्टणी अल्बनीसः इत्यादयः मृतानां परिवाराणां दौर्भाग्ये स्वकीयदुःखं प्रकाशितवन्तः। 

  बङ्गलादेशः, मलेष्या, मालिद्वीपः इत्यादीनां राष्ट्राणां शासनकर्तारः, सर्वेषां गल्फराष्ट्राणां नेतारः च भारतस्य दुःखे भागं गृहीतवन्तः।

Friday, June 13, 2025

 अहम्मदाबाद विमानदुर्घटना 

मरणानि २९४ अभवन्। २४२ यात्रिकेषु २४१ जनाः अपि मृताः। एकः अद्भुतेन रक्षां प्राप्तः। 

मृतेषु इतरे तद्देशवासिनः। 

भग्नविमानस्य अंशः। 

अहम्मदाबादः> ह्यः अपराह्ने अहम्मदाबादस्थस्य सर्दार् वलभायि पटेल् अन्ताराष्ट्रविमाननिलयस्य आकाशे दुरापन्ने अतिदारुणे दैवनिर्घाते मृतानां संख्या २९४ इति वर्धिता। १२ विमानसेवकान् अभिव्याप्य २४२ यात्रिकेषु एकं विहाय सर्वे मृत्युमुपगताः। भारतीयवंशजः ब्रिटननागरिकः विश्वास् कुमार रमेशः अत्यद्भुतदैवेन राक्षां प्राप। आपत्कालीनद्वारसमीपम् उपविशन् सः विमाने विस्फोटिते आपत्कालीनद्वारेण बहिः पतितः आसीत्। 

   विमानस्य  उड्डयनवेलायां विमानं यदा भूतलात् ६२५ पादमितं उच्चस्थितं नियन्त्रणं विनश्य समीपस्थस्य बी जि मेडिकल् कोलिज् इति आतुरालयस्य भोजनशालां प्रपतितम्। तदनन्तरं वैद्यकावासस्य उपरि पतितम्। तत्रत्याः वैद्यकच्छात्राः इतरे समीपवर्तिन एव मृताः ५३ जनाः। षष्टि जनाः परिचर्यायां वर्तन्ते। 

 लण्टनं प्रति गम्यमानम्  एयर् इन्डिया संस्थायाः बोयिंग् 'ड्रीम् लैनर्' ७८७ - ८ इति विमानमस्ति दुर्घटितम्। उड्डयनसमये एव विमानचालकेन आपत्सन्देशः प्रेषितः। दुर्घटनाहेतुः क इति न प्रत्यभिज्ञातः। एन् ऐ ए संस्थासहिताः विविधाः अन्वेषणसंस्थाः दुर्घटनास्थानं प्राप्य मार्गणमारब्धवत्यः। गृहमन्त्री अमित शाहः अहम्मदाबादं प्राप्य आवश्यकान् निर्देशान् दत्तवान्।

 अहम्मदाबाद विमानदुरन्तः 

आराष्ट्रं जाग्रत्तानिर्देशः।

नवदिल्ली> अहम्मदाबादे यात्राविमानं प्रभञ्ज्य २४८ जनाः मृत्युमुपगताः इत्यस्य भूमिकायां भारतमशेषं विमाननिलयेषु सुरक्षापरिशोधनानि कर्कशं कर्तुं व्योमयानमन्त्रालयस्य सुरक्षाविभागेन निर्दिष्टम्। यात्रिकाः तेषां भाण्डानि च परिशोधनाधीनानि भविष्यन्ति। विमानस्य तन्त्रांशान् च कर्कशेन परिशोधयिष्यन्ति।

 द्वौ मावोवादिनौ निहतौ। 

सुक्मा> छत्तीसगढे सुक्मा जनपदे सुरक्षासेनया सह प्रतिद्वन्द्वे द्वौ मावोवादिनौ निहतौ। बुधवासरे कुक्कनार् आरक्षकाधिकारप्रदेशे आसीत् प्रतिद्वन्द्वः। ततः आयुधानि निगृहीतानि। गतदिने सुक्मास्थाने खन्यस्फोटकेन (mine) सूप्रण्ट् पदीय‌ः आरक्षकाधिकारी हत आसीत्।

Thursday, June 12, 2025

 अहम्मदाबादे आकाशदुरन्ते गुजरातस्य पूर्वतनमुख्यमन्त्री दिवंगतः। 


अहम्मदाबादः> अहम्मदाबादे अद्य अपराह्ने दुरापन्ने विमानदुरन्ते गुजरातस्य पूर्वतनमुख्यमन्त्री विजय रूपाणिवर्यः दिवंगतः। लण्टनमधिवसन्तीं स्वपुत्रीं सन्द्रष्टुं लण्टनं गच्छन्नासीत्।  भा ज पा दलनेता रूपाणिवर्यः २०१६ तः २०२१ पर्यन्तं गुजरातस्य मुख्यमन्त्री आसीत्।  

 अहम्मदाबादात् लण्टनं प्रति गच्छत् एयर् इन्डिया संस्थायाः बोयिंग् ७८७ विमानं उड्डयनमारभ्य निमेषद्वयाभ्यन्तरे महास्फोटनेन अग्निगोलाकारं भूत्वा भग्नमापतितम्। आहत्य २४२ यात्रिकेषु एकमपहाय सर्वे विनष्टप्राणाः इति सूच्यते।

 अहम्मदाबादे विमानुर्घटना - १३३ जनाः मृत्युमुपगताः।

विमानदुर्घटनायाः विदूरदृश्यम्। 

भूतपूर्वः गुजरातमुख्यमन्त्री तीव्रेण आहतः। 

उड्डीय पञ्च निमेषाभ्यन्तरे ६२५ पादमितात् उच्चतः छात्रावासभवनस्योपरि पतितम्। 

आहत्य २४२ जनाः - २३० यात्रिकाः, १२ सेवाजनाः। 

अहम्मदाबादः> गुजराते अहमदाबादस्थे  विमाननिलयात् उड्डीयमानं एयर् इन्डिया संस्थायाः बोयिंङ् ७८७ विमानं पञ्च मिनिट् समयानन्तरं महच्छब्देन अग्निकाण्डेन च सह  समीपस्थस्य छात्रावासस्य उपरि पतत् आसीत्। इतःपर्यन्तं १३३ यात्रिकाः मृताः इति सूच्यते। 

आहत्य २४२ जनाः   विमाने आसन्। २३०  यात्रिकाः १२ सेवकाश्च। १६९ भारतीयाः, ५३ ब्रिटीनीयाः, ७ पोर्गीसनागरिकाः, एकः कनेडियः च आसन्। 

  विमाने यात्रिकः गुजरातस्य भूतपूर्वः मुख्यमन्त्री विजय रूपाणी कठिनतया आहतः इति सूच्यते।

 विश्वचषकपादकन्दुकक्रीडा

ब्रसीलम् अभिव्याप्य त्रयोदश राष्ट्राणि योग्यतां प्राप्तानि। 

सर्वेषु विश्वचषकेषु योग्यतामुपस्थापितवत् एकमेव दलमिति ख्यातिः ब्रसीलाय। 

सावो पोलो > कार्लोस् आन्जलोटी नामकस्य परिशीलकस्य तन्त्रनैपुण्यात् ब्रसीलराष्ट्रस्य पादकन्दुकदलं आगामिवर्षे सम्पत्स्यमानायां  विश्वचषकपादकन्दुकक्रीडायां योग्यतां सम्पादयामास।। पराग्वे दलं पराजित्य एव ब्रसीलस्य योग्यतालब्धिः। अनेन सर्वास्वपि विश्वचषकस्पर्धासु क्षमतां प्राप्तवत् एकमेव दलमिति ख्यातिरपि ब्रसीलेन  अवस्थापिता। 

   इतःपर्यन्तं त्रयोदश दलानि विश्वचषकाय क्षमतां प्राप्तानि। अमेरिका, कानडा, मेक्सिको इत्येतानि आतिथेयराष्ट्राणि विना आस्ट्रेलिया, इरानं, जापानं, जोर्दानः, दक्षिणकोरिया, उस्बकिस्थानं, अर्जन्टीना, एक्वडोर्, न्यूसिलान्ट्, ब्रसीलः इत्येतानि दश राष्ट्राणि च क्षमतामुपालभन्त। २०२६ विश्वचषकपादकन्दुकक्रीडायाम् आहत्य अष्टचत्वारिंशत् राष्ट्राणि भागं करिष्यन्ति।

 प्रज्वलिता पण्यमहानौका नियन्त्रणाधीना। 

अग्निप्रशमनं विजयं प्राप्नोति। महानौकां सुदूरमपनेतुम् आरब्धः। 

लोहरज्जुना बन्धिता पण्यमहानौका। 

कोष़िक्कोट्> दिनत्रयात्पूर्वं केरलतीरसमीपम् अन्ताराष्टियमहानौकामार्गे अग्निकाण्डाधीना 'एम् वि वान्हाय् ५०३' नामिका पण्यमहानौका तटसंरक्षणसेनायाः नियन्त्रणे अभवत्। महानौकायाः पुरतःपार्श्वे उदग्रयानात् अतिसाहसिकतया अवतीर्य शक्तियुक्तं लोहरज्जुमुपयुज्य बद्ध्वा तीरात् सुदूरमपनेतुम् उद्यमः तटसंरक्षणसेनया आरब्धः। तदर्थं महानौकां तटसंरक्षणसेनायाः 'समुद्रप्रहरी'ति महानौकया सह बबन्ध। रक्षादौत्याय मुम्बयीतः जलयानद्वयं च समागतम्। 

    तिसृणां महानौकानां नैकानां डोणियर् विमानानां च साह्येन अदृष्टेभ्यः चतुर्भ्यः वृत्तिकरेभ्यः मार्गणमनुवर्तते। अदृष्टाः चत्वारः महानौकायामेव लग्नाः इति सन्देहः वर्तते।

 अद्य आरभ्य केरले तीव्रा वृष्टिः। 

अनन्तपुरी> कतिपयदिनानां विरामानन्तरं केरले वर्षाः तीव्राः भविष्यन्ति। गुरुवासरे चतुर्षु जनपदेषु ओरञ्च् जागरूकता घोषिता। इतरेषु पीतजागरूकता च घोषिता। 

  अस्मिन् मासे पञ्चदशतमदिनाङ्कपर्यन्तं होरायां पञ्चाशत् तः षष्टि पर्यन्तं कि मी शीघ्रतायां वातप्रवाहस्य च सम्भावना अस्ति। रविवासरपर्यन्तं केरल-कर्णाटक-लक्षद्वीपतीरेषु मत्स्यबन्धनं न कार्यमिति पर्यावरणविभागेन निगदितम्।

Wednesday, June 11, 2025

 फ्रञ्च् ओपण् - पुरुष टेन्नीस् 

कार्लोस् अल्करास् विजेता। 

चषकेन सह कार्लोस् अल्करासः। 

पारीस्>  पारीसे रोलाङ् गारेस् लानक्षेत्रे सम्पन्ने अत्युत्कृष्टे अन्तिमप्रतिद्वन्द्वे पुरुषाणां लानक्रीडायां [टेन्निस्] स्पेयिन् देशीयः कार्लोस् अल्करास् (२२ वयस्कः) विजेता अभवत्। २९ निमेषाधिक पञ्च होराः दीर्घिते प्रतिद्वन्द्वे  विश्वस्मिन् प्रथमश्रेण्युपस्थितम् इटलीयं यानिक् स्किन्नर् इत्यमुं  पराजित्य एव किरीटं धृतवान्। चतुर्थं 'ग्रान्ड् स्लाम्' किरीटमेव अल्करासेन प्राप्तम्।

 पण्यमहानौकायां विस्फोटः

समुद्रे पतितानि वस्तुधारकाणि तमिलनाट् - श्रीलङ्कयोः तीरं प्राप्तुं सम्भावना।

केरलतीरे आशङ्कायाः अवकाशः नास्तीति केन्द्रप्रशासनम्। 

अनन्तपुरी> आरबसमुद्रे सोमवासरे स्फोटनेन  प्रज्वलितायाः पण्यमहानौकायाः अग्निं प्रशमयितुम् एतावत्पर्यन्तं न शक्तम्। परन्तु अग्निना धूमेन च पूर्णायाः महानौकायाः समीपतः तटरक्षासेनायाः 'समुद्रप्रहरी', 'सचेतः' इति महानौकाद्वयस्य साह्येन अग्निशमनप्रवर्तनानि अनुवर्तन्ते। 

  एतदाभ्यन्तरे समुद्रे पतितानि वस्तुधारकाणि तमिलनाट् - श्रीलङ्कयोः तीरे अवक्षिप्तुं सम्भाव्यता विद्यते इति केन्द्रप्रशासनस्य अधिकारिभिरुक्तम्। केरलतीरे आशङ्कायाः अवकाशः नास्तीति तेषां मतम्। किन्तु महानौकायाः मारकविषांशाः समुद्रे लीनाः इत्यतः तादृशाघातस्य सम्भाव्यता न विगण्यते।

Tuesday, June 10, 2025

 आरबसमुद्रे पुनरपि महानौकादुर्घटना। 

केरले कण्णूर् समीपे पण्यमहानौका स्फोटनेन प्रज्वालिता। 


+ वस्तुधारकेषु अग्निप्रकाण्डः। + २२ वृत्तिकरेषु १८ जनाः रक्षिताः, ४ अदृष्टाः। 

कण्णूर्> अत्युग्रबोम्बस्फोटनशक्तियुक्तैः वस्तुभिः सह श्रीलङ्कायां कोलम्बो महानौकाश्रयात् मुम्बय्यां नव षेवा महानौकाश्रयं गम्यमाना 'एम् वि वान् हाय् ५०३' नामिका पण्यमहानौका आरबसमुद्रे अग्निप्रकाण्डाधीना अभवत्। कण्णूर् जनपदस्थात् अष़ीक्कल् मत्स्यबन्धननौकाश्रयात् ८१. ४९ कि मी दूरे सोमवासरे प्रभाते सार्धनववादने आसीदियं दुर्घटनायाः प्रारम्भः। 

  महानौकाधिष्ठितानि वस्तुधारकाणि प्रायेण सर्वाणि विस्फोट्य महदग्निप्रकाण्डः जातः। भारतस्य नौसेनया वायुसेनया च अग्निनिर्व्यापनप्रवर्तनानि कृतान्यपि फलप्राप्तिः नाभवत्। महानौका प्रायशः अग्निग्रस्ता जाता। 

  पण्यमहानौकायां वर्तितेषु २२ वृत्तिकरेषु  १८ जनाः तटरक्षासेनया परिरक्षिताः। ते मंगलापुरस्थे आतुरालये परिचर्यायां वर्तन्ते। द्वयोरवस्था कठिनतरा इति सूच्यते। समुद्रमुत्पतिताः चत्वारः वृत्तिकराः अदृष्टाः वर्तन्ते। 

 शुभांशोः अन्तरीक्षयात्रा श्वस्तनं परिवर्तिता। 


नवदिल्ली> भारतीयं शुभांशु शुक्लमभिव्याप्य चत्वारोपेतसंघस्य अन्तरीक्षयात्रा बुधवासरं परिवर्तिता। अद्य यात्राभविष्यतीति उद्घोषितमासीत्। किन्तु हीनपर्यावरणेन एकदिवसीयस्य विलम्बः भविष्यतीति इस्रो संस्थया निगदितम्। 

  आक्सियं ४ दौत्यस्य पेटकचालको भवति शुभांशुः। तं विना हंगरीयः टिगोर् कापुः, पोलण्टदेशीयः स्लावोस् उसन्की विनीस्की, कमान्डर् पदीयः पेग्गी विट्सण् इत्येते भवन्ति इतरे संघाङ्गाः।

Monday, June 9, 2025

 कोको गाफ् 'फ्रञ्च् ओपण्' विजेत्री। 

पुरस्कारेण सह कोको गाफ्।

पारीस्> 'फ्रञ्च् ओपण् टेन्निस्' क्रीडायां नूतनी  वीरा। गतदिने सम्पन्ने अन्तिमप्रतिद्वन्द्वे अमेरिकादेशस्य द्वितीय'सीड्' क्रीडिका कोको गाफ् बेलारसस्य प्रथम'सीड्' क्रीडिका आर्याना सबलेङ्का इत्येतां पराजित्य किरीटं धृतवती। 

  क्रीडायाः प्रथमचरणं आर्यानया क्लेशेन प्राप्तमपि अनन्तरचरणद्वयमपि कोको गाफेन विजितम्। त्रयाणामपि चरणानां परिणामः एवं - (६ - ७), (६-२), (६-४)।

 शुभांशु शुक्लः श्वः बहिराकाशं प्रति। 

शुभांशु शुक्लः, ड्रागण् पेटकं, तदूढ्यमानं फाल्कण् - ९ इति क्षेपणी च। 

फ्लोरिडा> चतुर्दशदिनात्मकस्य 'आक्सियोम् - ४' इति  बहिराकाशदौत्याय ड्रागण् नामकं यात्रायानं फ्लोरिडायां  केन्नडि बहिराकाशकेन्द्रे सिद्धमस्ति। भारतीयं शुभांशु शुक्लमभिव्याप्य चत्वारः यात्रिकाः परिशालनानि समाप्य दौत्याय सिद्धाः वर्तन्ते। कुजवासरे भारतसमयमनसृत्य सायं ५. ५२ वादने विक्षेपणं भविष्यति।

 राष्ट्रे कोविड्प्रकरणानि वर्धन्ते।


 

नवदिल्ली> अल्पकालीनविरामानन्तरं राष्ट्रे कोविड्प्रकरणानि वर्धन्ते। केन्द्रस्वास्थ्य-कल्याणमन्त्रालयस्य रविवासरस्य  गणनानुसारं षट् सहस्रं जनाः रोगावस्थायां वर्तन्ते। शनिवासरे ३७८ नूतनरोगिणः जाताः। रविवासरे ७५३ जनाः रोगमुक्तिं प्राप्ताः। 

  अधिकतमं प्रकरणानि केरले सन्ति। केरले इदानीं १९५० सजीवरोगिणः सन्ति।  गुजराते ८२२, वंगे ६९३, दिल्ल्यां ६८६, महाराष्ट्रे ५९५  - एवं प्रकार एव इतरराज्याणां कोविड्प्रकरणानि। 

  ह्यः आराष्ट्रं षट् जनाः कोविड्बाधया मृत्युमुपगताः। अनेन अस्मिन् वर्षे कोविड्रोगेण मृतानां संख्या ६५ अभवत्। बहुभूरिशः कोविड्प्रकरणानि तीव्रतारहितानीति मन्त्रालयेन सूचितम्। गृहपरिचरणमेव पर्याप्तम्। किन्तु अतीव जागरूकता आवश्यकीति राज्यानि निर्दिष्टानि।

 छत्तीसगढे पञ्च मावोवादिनः हताः। 

बीजपुरं> छत्तीसगढे बीजपुरं जनपदे इन्द्रावती राष्ट्रियोद्यानसमीपे विधत्ते प्रतिद्वन्द्वद्वये पञ्च मावोवादिनः सुरक्षासेनया निहताः। दिनत्रयं यावत् तत्र मावोवादि-सुरक्षासेना प्रतिद्वन्द्वः अनुवर्तमानः अस्ति। 

  दिनत्रयेण सप्त मावोवादिनः व्यापादिताः। सुधाकरः, भास्करः इति द्वौ मावोवादिनेतारौ अपि मृतेषु अन्तर्भवतः।

Sunday, June 8, 2025

 उपग्राधिष्ठिता अन्तर्जालसेवा  

'स्टार् लिङ्क्' संस्थायै भारते अनुज्ञा। 


ग्वालियोर्> इलोण मस्क् वर्यस्य उपग्रहाधिष्ठित अन्तर्जालीयश्रृङ्खला 'स्टार् लिङ्क्'  इत्यस्मै भारते सेवां कर्तुं टेलिकोम् मन्त्रालयस्य  अनुज्ञा लब्धा। अर्थनापत्रस्य समर्पणान्तरं विंशतिदिनाभ्यन्तरे 'परिशीलनस्पेक्ट्रं' अनुमोदयिष्यतीति अधिकृतैः निगदितम्। 

 भारते 'एयर् टेल्' इत्यस्य 'साट् वण् वेब्', जियो इत्येतयोरनन्तरम् अनुज्ञापत्रं लभमाना उपग्रहान्तर्जालसेवासंस्था भवति स्टार्लिङ्क् इति वार्तावितरणप्रक्षेपविभागस्य मन्त्री ज्योतिरादित्य सिन्ध्यः अवोचत्।